SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०४ अभिधानचिंतामणी मत्येकाण्डः ३ 3 निचोडः स्यात्कूर्गसा, वाराणश्च कचुः । सारसनं त्वधिकाङ्गे, हृदि धार्ये सकछुकैः शिरस्त्राणे तु शीर्षण्य, शिरस्क शीर्षक च तत् । नागोर्दमुदरत्राणं, जङ्घात्राणं तु मत्कुणम् ॥७६७॥ बाहुत्राणं] बाहुले स्याज्जालिका त्वङ्गरक्षणी । जालप्रायत्यमा स्यादायुधीयैः शखजीविनि ॥७६९॥ ॥७६८ ॥ काण्डपृष्ठों युधिको च, तुल्यौ प्राप्सिकै कौन्तिको । पारश्वधिस्तु पारश्वधैः परश्वधायुधैः २ कृतहस्तेः कृतप्रज्ञः सुप्रयुक्तशरो हि यः । शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्षतः च्युतेषुर्दुरवेधी तु, दूरापत्यायुधं पुनः । हेतिः प्रहरणं शस्त्रमत्र तच चतुर्विधम् .. स्युनैखिशिकेशाक्ती याष्टीकोस्तत्तदायुधः । १ तूणी धनुर्भूतै धानुष्कः स्यात्काण्डीरस्तु काण्डवान् || 11900|1 ॥७७२ ॥ ॥७७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy