SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ अभिधानचिंतामणौ मयंकाण्डः ३ पक्षो वाजः पत्रणा तन्न्यासः पृङ्खस्तै कती । तूणो निषङ्गस्तूणीरे, उपास शराश्रयः ॥७८१॥ शरधिः कलापोऽप्यथ चन्द्रहास, करवाले निस्त्रिंशैकृपाएँखड्गाः । तरवारिकौक्षेपक मण्डलानी, असिष्टिरीष्टी त्सहरस्य मुष्टिः ॥७८२।। प्रत्याकारः परीवारैः, कोशैः खड्गविधानकम् । अडुन फलक चम्म, खेटकावरणेस् ॥८॥ अस्य मुष्टिस्तु संग्राहै:, क्षुरी छुरी कृपाणिका । शस्त्रयसेधेनूपुत्र्यौ च, पत्रपालस्तु साऽऽयता ॥७८४॥ दण्डो यष्टिश्च लगुडः, स्यादिली करालिको । मिन्दिगळ सूर्गः कुन्त, प्रासोऽथ द्रुषणा घनः ॥७८५॥ मुद्गरैः स्यात्कुठारस्तु, पाशुः पशुपर्श्वधौ । परश्वधैः स्वधितिश्च, परिषैः परिघातनः ॥७ ॥ " .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy