SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ मर्त्यकाण्यः ३ १०३ बैनीतक परम्पराबाहन शिविकादिकम् । यानं युयं पत्र वाह्यं, वह्यं वाहनधोरणे ॥७६९॥ नियन्ती प्राजितो यन्ती, सूतः सव्येष्टेसारथी । दक्षिणस्यप्रवेतारौं, सत्ता रथकुटुम्बिकः ॥७६०॥ रथारोहिणि तु रथी, रथिके रथिगे रथी । अश्वारोहे स्वश्ववारैः, सादी च तुरंगी च सः ॥७६१॥ हस्त्यारोहे सौदियन्तृमहामात्रै निषादिनः । भाधारणा हस्तिपको, गनाजीवेभालकाः ॥७६२॥ योद्वारस्ते मटी योधौः, सेनारक्षोस्तु सैनिकोः । सेनायां ये समवेतास्ते सैन्यो: सैनिको अपि ॥७६३॥ ये सहस्त्रेण योद्धारस्ते साहस्रोः सहस्त्रिणः । छायाकरः छत्रधारः, पताकी वैनयन्तिकः ॥७६४॥ परिधियः परिचा, आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिर्नेद्धोऽय, सन्नद्धा व्यूढकङ्कः : ॥७६९॥ वंशितो वम्मितः सज्जः, सन्नाहो बम कङ्कदैः ।। जगारः कवच दंशस्तनुव माथुरश्छः .. १७१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy