SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ [ अन्तरिक्षम् ( ६५८ ) अनुष्टुप् विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन उम्दा ङ्गिरस्वत् (यजु०११ । ६० ) । श० ६ । ५ । ३ । १० ॥ विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा । तै०२ । ७ । ६५ । ५॥ "" 99 35 39 " 39 35 अनुष्टुबेव सर्वम् | गो० पू० ५ । १५ ॥ अनुबन्ध्या मैत्रावरुणी वा अनुबन्ध्या । कौ० ४ ॥ ४ ॥ I अनूराधा: ( नक्षत्रम् ) अनूराधाः प्रथमम् । अपभरणीरुत्तमं तानि यमनक्षत्राणि । तै० १ । ५ । २ । ७ ॥ अनृतम् अथ यो ऽनृतं वदति यथाग्नि समिद्धं तमुदकेनाभिषिञ्श्चेदेवं हैनं स जासयति तस्य कनीयः कनीय एव तेजो भवति श्वः श्वः पापीयान् भवति तस्मादु सत्यमेव वदेत् । श० २ | २ । २ । १९ ॥ "" " अन्तरिक्षम् अन्तरिक्षं गौः । ऐ० ४ । १५ ॥ "" " " उदीचीमारोह । अनुष्टुप्त्वावतु । श० ५ । ४ । १:६॥ वास्त्वनुष्टुप् । श० १ । ७ । ३ । १८ ॥ या कुहूः सानुष्टुप् । ऐ० ३ | ४७, ४८ ॥ एषा वै प्रत्यक्षमनुष्टुव्यद्यज्ञायशीयम् (साम) । तां० १५।६।१५ ॥ अनुष्टुम् वै परमा परत्वत् । ऐ० ३ । १५ ॥ 39 "3 अनृतं हि कृत्वा मेद्यति । श० २ । ४ । २ । ६ ॥ अनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत | श० १४ । १ । १ । ३१ ॥ घृतमन्तरिक्षस्य रूपम् । श० ७ । ५ । १ । ३॥ तद् (ब्रह्म) इदमन्तरिक्षम् | जै० उ०२ । ९ ।६॥ अन्तरिक्षं वै प्र, अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति । ऐ० २ । ४१ ॥ अन्तरिक्षलोको वै प्रमा (यजु० १४ । १८) अन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव । श० ८ । ३ । ३ । ५ ॥ अन्तरिक्षं यच्छान्तरिक्षं दृहान्तरिक्षं मा हिसीः ' (यजु० १४ । १२) इत्यात्मानं यच्छात्मानं दहात्मानं मा हिंसीरित्येतत् (अन्तरिक्षम् = आत्मा) | श० ८ | ३ | ११९ ॥ इयं (पृथिवी ) अन्तरिक्षम् (पृथिवी = अन्तरिक्षम् - वैदिकनिघण्टौ १ । ३) । ऐ० ३ | ३१ ॥ ( Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy