SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ( ६५९ ) [ अन्तरिक्षम् अम्बरिक्षम् अन्तरिक्षमेव विश्वं वायुर्नरः । श० ९ । ३ । १ । ३ ॥ अन्तरिक्षं विश्वव्यचाः । तै० ३ । २ । ३ । ७॥ 'अन्तरिक्षस्य पृष्ठे व्यवस्वतीं प्रथस्वतमि' (यजु० १४ | १२) इत्यन्तरिक्षस्य ह्येतत्पृष्ठं व्यवस्वत्प्रथस्वत् । स० ८ । ३ । १ । ९॥ अन्तरिक्षं सावित्री । गो० पू० १ । ३३ ॥ अन्तरिक्षं वै नमासि । तस्य रुद्रा अधिपतयः । तै० ३ । ८ । १८ । १ ॥ अन्तरिक्षं पुरोधाता । ऐ० ८ । २७ ॥ अन्तरिक्षं नाराशंसः । श० १ । ८ । २ । १२ ॥ अन्तरिक्षमाग्नीधम् । तै०२ | १ | ५ | १ ॥ अन्तरिक्षं वाऽ आग्नीधम् । श० ९ । १ । ३ । १५ ॥ " ""> 39 " " 33 15 39 ,, "" "" 99 13 " 95 39 "" 99 99 . 99 " अन्तरिक्षं वाऽ उपयमन्यन्तरिक्षेण हीद श० १४ । २ । १ । १७ ॥ अन्तरिक्षमुपभूत् । तै० ३ | ३ | १ | २ ॥ ३ । ३ । ६ । ११ ॥ अन्तरिक्षं वाऽ उलूखलम् । श० ७ । ५ । १ । २६ ॥ अन्तरिक्ष ह्येष उद्धिः । श० ६ । ५ । २ । ४ ॥ सर्वमुपयतम् । अथ यया विद्धः शयित्वा जीवति वा म्रियते वा सा द्वितीया (इषुः ) तदिदमन्तरिक्ष सैषा रुजा नाम (इषुः ) । श० ५।३।५ । २६ ॥ अन्तरिक्षस्य (रूपं) रजताः (सूच्यः) । तै० ३।९।६।५ ॥ ( असुराः) रजतां ( पुरीं ) अन्तरिक्षे ( चक्रिरे ) । श० ३ । ४ । ४ । ३ ॥ अन्तरिक्ष मेवोपांशुसवनः । श० ४ । १ । २ । २७ ॥ अयमन्तरिक्षलोको निरुक्तः सम्ननिरुक्तः । श०४ । ६ । ७ । १७ ॥ मनो ऽन्तरिक्ष लोकः । श० १४ | ४ | ३ | ११ ॥ इयं ( पृथिवी ) वै वागदो ( अन्तरिक्षम् ) मनः । ऐ० ५ । ३३ ॥ वागित्यन्तरिक्षम् । जै० उ० ४ । २२ । ११ ॥ अन्तरिक्षं देषी । जै० ७० ३ | ४ | ८ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy