SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ अनुष्टुप पारितिः अथ यत् प्रायणीयेन यजन्ते। अदितिमेव देवतां यजन्ते। श० १२।१।३।२॥ , तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः ।. ऐ० १।७॥ , ऊ मेव दिशं अदित्या प्राजानन्नियं (पृथिवी) वाऽ अदि. तिस्तस्मादस्यामूद्धा ओषधयो जायन्तऽ ऊो वनस्पतयः। श०३।२।३ । १६ ॥ " सा ( अदितिः ) ऊवा दिशं प्राजानात् । कौ० ७॥६॥ मधिगुः अध्रिगुश्चापापश्च । उभौ देवाना शमितारौ। तै०३।६। ६।४॥ मध्वर्युः अश्विनावश्व! । ऐ० १। १८॥ श०१।१।। १७॥ ३।९।४।३॥ तै० ३।२।२।१॥ गो० उ०२।६॥ प्राणापानावेवाध्व! । गो० पू० २। १० ॥ . वायुर्वी अध्वर्युः । गो० पू०२।२४॥ वायुरध्वर्युः । गो० पू० १ । १३ ॥ " अध्वर्युरेव महः । गो० पू० ५। १५ ॥ , तमेतमग्निरित्यध्वर्यव उपासते । यजुरिति । श० १०।५। २॥ २० ॥ ., प्रतीच्यध्वर्योः (दिक्)। श० १३ । । । ४ । २४ ॥ , पर्णमयेनाध्वर्युरभिषिञ्चति । तै० १।७। ८॥ ७॥ मध्वा योजनशो हि मिमाना अध्वानं धावन्ति । श०५।१।५ । १७ ॥ मानहान् (-सूर्यः ) श्येत इव ह्येष ( सूर्यः ) उद्यश्वास्तं च यन्भवति तस्माच्छयेतो ऽनङ्गान्दक्षिणा। श०५।३।१।७।। अनिरुतम् अनिरुक्तान्याज्यानि । श० १।६।१ । २० ॥ ,, अनिरुक्तो वै प्रजापतिः। श०१।६।१ । २० ॥ , अनिरुक्तो हि वायुः। श०८।७।३।१२॥ अनुमतिः या चौः सा ऽनुमतिः सो एव गायत्री । ऐ० ३ । ४८ ॥ भनुष्टुप् (छन्दः) आनुष्टुभो वै षोडशी । कौ० १७ । २, ३॥ , आनुष्टुभो वा एष वज्रो यषोडशी। कौ०१७।१॥ विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिर• स्पत् (यजु० ११ । ५८) । श०६ । ५ । २।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy