SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ [ हिरण्यम् ( ६४० ) हिरण्यम् अमृतमायुर्हिरण्यम् । श० ३ । ८ । २ । २७ ॥ ४ । ५ । २ श १० ॥ ४ । ६ । १ । ६ ॥ अमृत हिरण्यम् । तै० १ । ७ । ६ । ३ ॥ १ । ७ । ८ । १ ॥ " श० १० | ४ | १ | ६ || तां० ९ । ९।४॥ , ( यजु० १८ । ५२ ॥ ) अमृतं वै हिरण्यम् । श०९ । ४ । ४ । ५ ॥ तै०१ । ३ । ७।७॥ प्राणो वै हिरण्यम् । श० ७ । ५ । २ । ८ ॥ "" " " 19 " "" >" " " "3 चन्द्रं ह्येतश्चन्द्रेण क्रीणाति यत्सोमं हिरण्येन ( चन्द्रः =सोमः, चन्द्रं = हिरण्यम् ) । श० ३ | ३ | ३|६॥ " शुक्रं हिरण्यम् । तै० १ | ७ | ६ | ३ ॥ शुक्र होतच्छुक्रेण क्रीणाति यत्सोम हिरण्येन । श० ३।३।३।६ ॥ *9 " " 99 93 " सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णं हिरण्यमभवत् । तै० १ । ४ । ७ । ४-५ ॥ " वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्य निरन्नन् । तत्सुवर्ण हिरण्यमभवत् । तै० ८ ११ । ९ । १॥ वर्षो वै हिरण्यम् । तै० १ । ८ । ९ । १ ॥ 1 बच्चों वा एतद्यद्धिरण्यम् । श० ३।२।४।९॥ तेजो हिरण्यम् । तै० ३ | ११ | ५ | १२ ॥ तेजो वै हिरण्यम् । तै ० १ । ८ । ९ । १ ॥ चन्द्रं हिरण्यम् । तै० १ । ७ । ६ । ३ ॥ ज्योतिर्वै शुक्रं हिरण्यम् । ऐ० ७ । १२ ॥ ज्योतिर्हिरण्यम् | गो० पू० २ । २१ ॥ I ज्योतिर्हि र्हिरण्यम् । श० ४ । ३ । १ । २१ ॥ ज्योतिर्वै हिरण्यम् । तां० ६ | ६ | १० || १८ | ७ | ८ ॥ तै० १ । ४ । ४ । १ ॥ श० ६ । ७ । १ । २ । ७ । ४ । १ । १५ ॥ गो० उ०५ ॥ ८ ॥ यशो वै हिरण्यम् ॥ ए० ७ । १८ ॥ सत्यं वै हिरण्यम् । गो० उ० ३ । १७ ॥ 1 देवानां वा एतद्रूपं यद्धिरण्यम् । श० १२ । ८ । १ । १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy