SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ( १ ) [हदयम् हिरण्यम् पवित्रं वै हिरण्यम् । ते ०१।७।२।६॥ . , तस्माधिरण्यं कनिष्ठं धनानाम् । तै० ३ । ११ । ८ । ७॥ हुतादः (देवाः ) एता वै प्रजा हुतादो यद् ब्राह्मणाः । ऐ०७। १९॥ , एते वै देवा अहुतादो यद् ब्राह्मणाः । गो० उ० १ ॥ ६ ॥ हुम् बग् हुम् बगिति श्रीकामस्य । बगिति ह श्रियम्पणायन्ति । जै० उ० ३।१३।३॥ हुम्यो दुम्बो इति पशुकामस्य । बो इति र पशवो वाश्यन्ते । जै० उ० ३।१३। २॥ हुम्भा हुम्भा इति ब्रह्मवर्चसकामस्य । भातीव हि ब्रह्मवर्चसम् । जै० उ०३ । १३ । १॥ हृदयम् तदेतत् त्र्यक्षर हृदयमिति ह इत्येकमक्षरमभिहरन्त्यसमै स्वाश्चान्ये व य एवं वेद इत्येकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्ग लोकं य एवं वेद । श०१४।८।४।१॥ , तस्मादिदं गुहेव हृदयम् । श० ११ । २।६।५॥ " मूळ हृदये (श्रितः)।०३।१०। ८॥९॥ , आत्मा वै मनो हृदयम् ! श०३।८।३।८॥ , कस्मिन्नु मनः प्रतिष्ठितं भवतीति हृदयऽ इति । श० १४ । ६।९ । २५ ॥ ,, मनोदये (धितम् ) । तै०३।१०।८।६ ॥ , रेतोदये (श्रितम्) । तै० ३।१०। ८ । ७॥ , भोदये (श्रितम्)। तै०३।१०।८।६॥ वाग्वृदये (श्रिता)।०३।१०। ८॥४॥ , शरीरं हृदये (भितम् ) । तै०३।१०। ८ । ७॥ , हिता नाम नाड्यो द्वासप्ततिःसहस्राणि हृदयात्पुरीततमभिप्र. तिष्ठन्ते ताभिः प्रत्यवलुप्य पुरीतति शेते । श० १४।५। १। २१ ॥ , एष प्रजापतिर्यद्धृदयम् । श०१४।८।४।१॥ , हृदयं वै सम्राट् ! परमं ब्रह्म । श०१४ । ६ । १० । २८ ॥ ,, पुत्रो हिरदयम् । तै० २।२।७।४॥ , असो वाऽ आदित्यो हदयम् । श०९।१।३।४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy