SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ( ६३९ ) हिरण्यम् हिरण्यम् अग्निह वा अपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्ब भूव तासुरंतःप्रालिञ्चत्तद्धिरण्यमभवत्तस्मादेतदाग्नसंकाशममेहि रेतस्तस्मादप्सु विन्दन्त्यप्सु हि प्रासिञ्चत्। श० २ । १।१५॥ ( अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा-महाभारते, अनु० पर्वणि अ० ८५। १४७॥ अ०८६ अपि द्रष्टव्यः) . आग्नेयं वै हिरण्यम् । तै० ५। २ । ५ । २॥ ,, तस्य ( अग्नेः ) रेतः परापतत् । तद्धिरण्यमभवत् । तै० १। १।३। ८॥ अग्ने रेतो हिरण्यम् । श० २ । २।३।२८ ॥ ,, अग्नर्वाऽ एतद्रेतो यद्धिरण्यं नाष्ट्राणा रक्षसामपहत्यै । श० १४ । १।३ । १९ ॥ समानजन्म वै पयश्च हिरण्यश्चोभय ह्यग्निरेतलम् । श० ३।३।४।८॥ ,, अश्वस्य वा आलब्धस्य रेत उदकामत् । तत्सुवर्ण हिर ण्यमभवत् । तै०३ : ८।२।४॥ श० १३।१।१।३॥ " रेतो हिरण्यम् । ते० ३ । ८।२।४॥ ,, (प्रजापतिः ) अयसो हिरण्यं ( असृजत ) तस्मादयो बहु. ध्मात हिरण्यसंकाशमिवैव भवति । श० ६ । १ । ३॥ ५ ॥ , क्षत्रस्यैतद्रूपं यद्धिरण्यम् । श० १३ । २ । २ । १७ ॥ ,, आयु हि हिरण्यम् । श०४।३।४ । २४ ॥ , ( आयुष्यं वर्चस्य रायस्पोषमौद्भिदम् । इदॐ हिरण्यं वर्चस्वज्जैत्रायाविशतादु माम् । यजु० ३४ । ५० ।। नैनं र. क्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं होतत् । यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥ अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वी. र्याणि । इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद् दक्ष माणो बिभ्रद्धिरण्यम् ॥ ३॥ अथर्व० १ । ३५ । २, ३॥ ) ., आयुर्वं हिरण्यम् । ते०१।८।९।१॥ । यहिरण्यं ददाति आयुस्तेन वर्षीया कुरुतेगी० उ०३।१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy