SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ [हिरण्यम् ( ६३८ ) हिकरः तस्य (एकविंशसानः ) अय्येव विद्या हिङ्कारः। ॐ उ. १। १९| २ ॥ , एष चै साना रसो यद्धिङ्कारः । तां०६ । ८।७॥ हिकृत्य गायति तत्र हि सर्व कृत्स्न साम भवति । श० ९।१।२। ३४॥ , तदेतद्यज्ञस्याग्रे गेयं यद्धिङ्कारः। गो० उ. ३।९॥ , न वाऽ अहिंकृत्य साम गीयते । श०१।४।१।१॥ ,, हिङ्कारो वै गायत्रस्य प्रतिहारः । तां०७।१।४॥ ,, श्रीर्वै सानो हिङ्कारः । जै० उ०१।४।६॥ ., श्रीर्वा एषा प्रजापतिस्साम्रोयद्धिकारः। जै० उ०३।१२॥३॥ , एष वै स्तोमस्य योगो यद्धिङ्कारः । तां० ६ । ८॥ ६॥ ,, येन वै श्रेष्ठस्तेन वसिष्ठः (हिङ्कारः) । गो० उ०३।१॥ हितम् प्राणो वै हितं प्राणो हि सर्वेभ्यो भूतेभ्यो हितः । श० ६ । १।२।१४॥ हिमस्य जरायु (यजु० १७ । ५) यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु। श०९।१।२।२६ ॥ हिमाः ( यजु. २ । २७ ) शत हिमा इति शतं वर्षाणि जीव्यास. मित्येवैतदाह । श० १ । ९।३।१६ ॥ हिरः हिरो (हिर"मेखला' इति सायण.) वै रास्ना (="रशना" इति सायणः) । श० १ । ३।१।१५ ॥ हिरण्यकशिपु दिवो ( रूपं ) हिरण्यकशिपु । तै०३ । ९ । २० । २॥ हिरण्यगर्भः प्रजापतिः हिरण्यगर्मः । श० ६ । २।२।५॥ हिरण्य पाणिः तस्मात् (सविता) हिरण्यपाणिरिति स्तुतः । कौ० ६। १३॥ गो० उ०१॥२॥ हिरण्यम् तद्यदस्य (प्रजापतेः) एतस्या रम्यायां तन्वां देवा अर• मन्त तस्माद्धिरम्य हिरण्य ह वै तद्धिरण्यामित्याच क्षते परोऽक्षम् । श०७।४।१ । १६ ॥ ,, (अर्थ०५ । २८ । ६-त्रेधा जातं जन्मनेदं हिरण्यमग्निरकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत् । अप्रामेकं वेधसां रेत आहुस्तत् ते हिरण्यं त्रिवृदस्त्वायुषे ॥) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy