SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ [हषिर्धानम् ( ६३४ ) हरिः (ऋ०६ । ४७ । १८) युक्ता ह्यस्य (इन्द्रस्य ) हरयश्शताद शेति सहस्रं हैत आदित्यस्य रश्मयः। ते ऽस्य युक्तास्तैरिदं सर्व हरति । तद्यदेतैरिदं सर्वं हरति । तस्माधरयः ( रश्मयः)। जै० उ०१।४४।५॥ हरिकेशाः (यजु. १५। १५) यद्धरिकेश इत्याह हरिरिवं पग्निः । श०८।६।१। १६ ।। . हरिणः ( यजु० २३ । ३०) राष्ट्र, हरिणः । श० १३।२।९।८॥ हरिणी ( सूची ) ऊ; हरिण्यः ( सूच्यः ) । तै०३। ९।६ ॥ ५॥ श० १३।२।१०।३॥ , हरिणी ( =सुवर्णमयी) द्यौः। गो० उ० २।७ ॥ ,, असौ (द्यौः) हरिणी । तै०१।८।९।१॥ , दिवो । रूपं ) हरिण्यः (सूच्यः)।०३।६।६।५॥ , हरिणीव हि द्यौः। श०१४।१।३।२६ । , विह वै हरिणी । तै० ३।९। ७।२॥ हरितः दिशो वै हरितः । श०२।५।१।५॥ हरिश्रियः पशवो वै हरिश्रियः । तां० १५।३।१०॥ हरिधीनिधनम् ( साम् ) पशूनामवरुष्य, श्रियश्च हरश्वोपैति तुष्टुवानः। तां०१५। ३।१०॥ हरी (इन्द्रस्य ) ऋक्सामे वैः हरी । श०४।४।३।६॥ " ऋक्सामे का इन्द्रस्य हरी । ऐ०२॥ २४॥ तै०१।६।३।९॥ , पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी ताभ्याछ ही सर्व हरति । ष०१।१॥ , होर्धानाः । श०४।२।५ । २२॥ हरी विपक्षसी ( यजु० २३ । ६.) इमे ("द्यावापृथिव्यो" इति सायणः) . वै हरी विपक्षसा। तै०३।९।४।२॥ हवि अक्तहि हविः । श० २।६।२।६॥ , हवी७षि ह वा आत्मा यज्ञस्य । १।६।३। ३६ ॥ , जीवं वै देवाना हविरमृतममृतानाम् । श०१।२।१ । २०॥ ., मासा हवी७षि । श० ११।२।७।३॥ हविर्धानम् अथ यदस्मिन्सोमो भवति हविर्वे देवाना सोमस्तस्मा. विर्थानं माम। श० ३।५ । ३।२॥ , वैष्णव हि हविर्धानम् । १० ।। १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy