SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ( ६३३ ) स्विष्टकृत् क्षत्रं वै स्विष्टकृत् । श० १२ । ८ । ३ । १९ ।। " 19 39 ,, " " " 99 9 "" स्विष्टम् यद्वै यशस्यान्यूनातिरिक्तं तत्स्विष्टम् । श० ११ । २ । ३ । ९॥ स्वेदः तद्यदब्रवीन्महद्वै यज्ञं सुवेदमविदामह इति तस्मात्सुवेदी ऽभवन्तं वा एतं सुवेदं सन्तं स्वेद इत्याचक्षते । गो० पू० ११ ॥ (ह) हंसः शुचिषद् (ऋ० ४ । ४० । ५ ) एष ( आदित्यः ) व हंसः शुचि. षद् | ऐ० ४ | २० ॥ 1 तपः स्विष्टकृत् । श० ११ । २ । ७ १ १८ ॥ अयमेवावाङ् प्राणः स्विष्टकृत् । श० ११ । १ । ६ । ३० ॥ तृतीयसवनं वै स्विष्टकृत् । श० १ । ७ । ३ । १६ ॥ वास्तु स्विष्टकृत् । श० १ । ७ । ३ । १८ ॥ ( यजु० १२ । १४ ) असौ वाऽ आदित्यो हंसः शुांचषत् । श० ६ । ७ । ३ । ११ ॥ हन्तकारः हन्तकारं मनुष्याः ( उपजीवन्ति ) । श० १४ | ८ | ६ | १॥ हन्तेति चन्द्रमा ओमित्यादित्यः । जै० उ० ३ । ६ । २ ॥ 99 हम ( हे ऽश्व त्वं ) हयो ऽसि । तां० १ । ७ । १ ॥ यो भूत्वा देवानवत् । श० १० । ६ । ४ । १ ॥ 39 हरः ( यजु० १३ | ४१ ) ( = अर्चिः ) परिवृग्धि हरला मामिमस्था इति पर्येनं वृङ्ग्ध्यर्चिषा मैनं हि सीरित्येतत् । ३० ७ । ५ । २ । १७ ॥ वीर्य वै हर इन्द्रो ऽसुराणार्थं सपत्नानां समवृङ्क । श०४। हरिः ] वास्तु वाऽ एतद्यज्ञस्य यत्स्विष्टकृत् । श० १। ७ । ३ । १७ ॥ प्रतिष्ठा वै स्विष्टकृत् । ऐ० २ । १० ॥ कौ० ३ ॥ ८ ॥ एषा (उत्तरा= उदीची) हि दिक् स्विष्टकृतः । श० २ । ३ । १ । २३ ॥ 15 ५ । ३।४ ॥ हरिः प्राणो वै हरिः स हि हरति । कौ० १७ । १ ॥ ( = पापहर्ता ( मृत्युः ) इति सायणभाष्ये तै० ३ | १० | ८ | १॥] (यजु० ३८ । २१ ) एष वै वृषा हरिर्य एष (आदित्यः ) तपहि । श० १४ । ३ । १ । २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy