SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ( ६३५ ) [ विध्यः विर्भावम् एतद्वै देवानां निष्केवल्यं यद्धविर्धानम् । श० ३ । ६ । ६ । २३ ॥ शिर एवास्य ( यशस्य ) हविर्धानम् । श० ३ । ५ । ३ । २ ॥ शिरो वा एतद्यज्ञस्य यद्धविर्धाने । कौ० ११८ ॥ तस्य (पुरुषस्य ) शिर एव हविधीने । कौ० १७ ॥ ७ ॥ 1 विधनम् । तै० २ । १ । ५ । १ ॥ ११ 39 " धामापृथिवी वै देवानां हविधीने आस्ताम् । ऐ० १ । २९ ॥ वाक् च वै मनश्च हविर्धने । कौ० ९ । ३ ॥ अयं वै लोको दक्षिण हविधानम् । कौ० ९ ॥ ४॥ 39 हविर्यज्ञः अकृत्स्नैव वा एषा देवयज्या यद्धविर्यशः । कौ० १० । ६॥ अकृत्स्ना वा एषा देवयज्या यद्धविर्यशः । गो० उ० २ । १७ ॥ अग्न्याधेयमग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्वातुर्मा स्यानि पशुबन्धो ऽत्र सप्तम इत्येते इविर्यज्ञाः । गो० पू० 99 39 93 93 ५ । २३ ॥ चत्वारो ह्येते इविर्यशस्वर्त्विजः । ब्रह्मा होताऽध्वर्युरनीत् । तै० ३ । ३ । ८ । ७-८॥ अथैषाज्याहुतिर्यद्धषिर्यशः । श० १ । ७ । २ । १० ॥ 39 afadot] देवा इमं लोकमभ्यजयन् । तां० १७।१३ । १८ ॥ हविष्कृत् वाग्वै हविष्कृत् । श० १ । १ । ४ । ११ ॥ हविष्पक्तिः धानाः करंभः परिवापः पुरोडाशः पयस्येत्येष वै यशो हविष्पंक्तिः । ऐ० २ | २४ ॥ तानि वै पञ्च हवींषि भवन्ति दधि धानाः सकषः पुरोडाशः पयस्येति । कौ० १३ । २ ॥ 1 अथ वै हविष्पङ्क्तिः प्राण एव । कौ० १३ ।२ ॥ पशवो वै हविष्पङ्क्तिः । कौ० १३ । २ ॥ . विष्पात्राणि अर्धमासा हविष्यात्राणि । श० ११ । २ । ७ । ४ ॥ इविष्प्रन्तः (५९० ३ । २७ । १) पशवो वै हविष्मन्तः । श ० १ । ४ १ ।९॥ " "" 39 3: अर्द्धमासा हविष्मन्तः । गो० पू० ५ | २३ ॥ 1 "" हविष्यः यो व ऊर्मिविष्य इति यो ऊर्मियंशिय इस्तदा । श । ९ । ३ । २५ ॥ 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy