SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ [स्वनः ( ६२२ ) सवः स पालाशे वा स्रवे वैकङ्कते वा। अपामार्गतण्डुलानादत्ते । श०५।२।४।१५॥ स्वः स्वरिति सामभ्यो ऽक्षरत् स्वः स्वर्गलोकोऽभवत् । ष०१॥५॥ .. (प्रजापतिः) स्वरित्येव सामवेदस्य रसमादत्त । सो ऽसौ द्यौरभवत् । तस्य यो रसः प्राणेदत् स आदित्यो ऽभवद्रसस्य रसः । जै० उ०१।१।५॥ ,, स सुवरिति व्याहरत् । स दिवमसृजत । अग्निष्टोममुक्थ्यमति रात्रमृचः । तै० २ । २ । ४।३।। ,, असौ (यु-) लोकः स्वः। ऐ०६ । ७ ॥ ,, स्वरित्यसौ (धु-) लोकः । श० ८ । ७।४।५॥ , (यजु०१।११) यज्ञो वै स्वरहर्देवाः सूर्यः । श० १ । १ । २।२१ ॥ , देवा वै स्वः । श०१।९।३ । १४॥ , स्वरिति (प्रजापतिः) विशम् (अजनयत) 1 श०२।१।४।१२॥ ,, स्वरिति ( प्रजापतिः) पशून् (अजनयत) । श०२।२।४ । १३॥ ,, अन्तो वै स्वः । ऐ० ५ । २० ॥ स्वगाकारः संवत्सरः खगाकारः । तै० २।१।५।२॥ स्वजः (=उभयतःशिराः सर्प इति सायणः ) सहसः खजः ( अभवत् )! ऐ०३ । ३६ ॥ स्वधा स्वधायै त्वेति रसाय त्वेत्येवैतदाह । श० ५।४।३। ७॥ , स्वधाकारो हि पितृणाम् । तै०१।६।९।५ ॥ ३।३।६। ४॥ , स्वधो वै पितॄणामन्नम् । श० १३ । ८ । १ ।। ४ ॥ , स्वधाकारं पितरः ( उपजीवन्ति ) । श० १४।८।९।१॥ ., स्वधा वै शरद् । श० १३ । ८ । १ । ४॥ स्वप्नः तौ (यो ऽयं दक्षिणे ऽक्षन्पुरुषो यश्च सव्ये ऽक्षन्पुरुषः) हृदय स्याकाशं प्रत्यवेत्य । मिथुनीभवतस्तो यदा मिथुनस्यान्तं गच्छतो ऽथ हैतत्पुरुषः स्वपिति । श० १० । ५ ! २ ! ११ ॥ ,, तस्मादु ह स्वपन्तं धुरेव न बोधयेत् । श० १० । ५ । २ ॥१२॥ तं ( सुप्तं ) नायतं ( =न सहसा भृशं) बोधयेदित्य हुर्भिष. ज्य हास्मै भवति यमेष (आत्मा) न प्रतिपद्यते । श० १४।७।१।१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy