SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ ( ६२३ ) स्वरसामानः] स्वमः तस्मादु हैतत्सुषुपुषः श्लेष्मणमिव मुखं भवति । श० १०। ५। २॥१२॥ , अजगरं स्वप्नः (गच्छति)। गो० पू० २।२॥ ( 'स्वाप्यय' शब्दमपि पश्यत) स्वयमातृष्णा (इष्टका) प्राणो वै स्वयमातृण्णा प्राणो वितत्स्वयमात्मन आतृन्ते । श०७।४।२।२॥ प्राणो वै खयमातृण्णा । श० ८।७।२।११ ॥ अन्नं वै स्वयमातृण्णा । श०७। ४।२। १ ।। , इयं (पृथिवी) वै खयमातृण्णा। श०७।४।२।१॥ , इमे वै लोकाः स्वयमातृण्णाः । श०७।४।२।८ ॥ स्वरः स यदाह स्वरो ऽसीति सोमं वा एतदाहैष ह वै सूर्यो भूत्वा ऽमुष्मिल्लोके स्वरति तद्यत्स्वरति तस्मात्स्वरस्तत्स्वरस्य स्वर त्वम् । गो० पू० ५ । १४ ।। ,, य आदित्यस्स्वर एव सः। जै० उ०३ । ३३ । १ ॥ ,, प्राणः स्वरः । तां०७।१।१०॥ १७ । १२ । २ ।। ,, प्राणो वै स्वरः । तां० २४ । ११ । ९॥ , पशवः स्वरः । गो० उ.३।२२॥४॥२॥ ,, पशवो वै स्वरः। ऐ०३।२४ ॥ ,, श्रीवै स्वरः । श० ११ । ४।२।१० ॥ ,. प्रजापतिः स्वरः । ष.३।७॥ ,, यथा स्वरेण सर्वाणि व्यञ्जनानि व्याप्तान्यव सर्वान्कामानामोति ___ यश्चैवं वेद । संहितो० ख०२॥ ,, तस्माद्यने स्वरवन्तं दिदृक्षन्तऽ एव । श०१४।४।१।२७॥ ,, अनन्तो वै स्वरः । तां० १७ । १२ । ३॥ स्वरसामानः ( महर्विशेषाः ) इमान्दै लोकान्स्वरसामभिरस्पृण्वंस्तत्स्व रसानां स्वरसामत्वम् । ऐ०४।१९ ।।.. एतैर्ह वा अत्रय आदित्यं तमसो ऽपस्पृण्वत तद्यदपस्पृ. ण्वत तस्मात्स्वरसामानः । कौ० २४ । ३ ॥ स्वर्भानुर्वा आसुर आदित्यन्तमसा ऽविध्यत्तं देवाः स्वरैरस्पृण्वन्यत् स्वरसामानो भवन्त्यादित्यस्य स्पृत्यै । तां० ४।५।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy