SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ ( ६२१ ) मुकः । स्फ्यः स यत्स्फयमादत्ते । यथैव तदिन्द्रो वृत्राय वज्रमुदयच्छदेव मेवैष एतं पाप्मने द्विषते भ्रातृव्याय वज्रमुधच्छति तस्माद्वै स्फयमादत्ते । श० १।२।४ । ३ ॥ स्योनः स्योन : स्योनमिति शिवः शिवमित्येवैतदाह । श० ३।३। ३।१०॥ , स्योनामासीद सुषदामासीदेति शिवार शग्मामासीदेत्ययः तदाह । श०५।४।४।४।। सर सुग्घृताची ( अप्सराः, यजु० १५ । १८ ) । श० ८।१। १।१९॥ , स विश्वाचीरभिचष्टे घृताचीः ( यजु० १७ । ५९) इति सचश्चैतवेदीश्वाह ( विश्वाची [ अप्सराः ] वेदिः। घृताची [ अप्सराः ]म्रक् ) । श० ९ । २।३। १७ ॥ , योषा हि सक् । श० १ । ४।४।४॥ ,, योषा वै स्रग्वृषा स्रवः । श०१।३।१।९॥ , युजो ह वाऽ गते यशस्य यत्नुचौ । श० १ । ८ । ३ । २७ ॥ " बाहू वै मुचौ । श०७।४।१ । ३६ ॥ " वाग्वै सुक् । श० ६ । ३ । १ । ८॥ , गौः स्रचः । तै० ३।३ । ५।४॥ , यजमानः सूचः । तै० ३।३।६।३॥ इमे वै लोकाः सचः । तै० ३ । ३ । १ । २॥ ३ । ३ । । । २ ॥ अयमेव सुयो यो ऽयं ( वायुः ) पवते । श. १ ॥ ३ ॥ २ ॥ ५॥ प्राणः सुवः । श० ६ । ३ ॥ १ ॥ ८ ॥ , प्राणो वै स्रवः । तै०३।३।१।५॥ प्राण एव नवः । सो ऽयं प्राणः सर्वाण्यङ्गान्यनु सञ्चरति । तस्मादु सुवः सर्वा अनु सुचः सञ्चरति । श० १ । ३ । २॥३॥ ., वृषा हि सवः। श०१। ४.४ । ३ ॥ " योषा वै वग्वृषा सुवः । २०१।३।११९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy