________________
[स्त्री
( ६१८) स्तोत्रियानुरूपौ आत्मा वै स्तोत्रियानुरूपौ । कौ० ३० । ८॥ स्तोभौ यो द्वौ स्तोभावहोरात्रे एव ते । जै० उ०१। २१ । ५॥ स्तोमः सप्त स्तोमाः । श० ९ । ५। २।८॥ ,, त्रिवृत्पञ्चदशः सप्तदश एकविंश एते वै स्तोमानां वीर्य्यव
त्तमाः । तां०६। ३ । १५ ॥ यदु ह किं च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो यज्ञेनैव तत्कुर्वते । श० ८।४।३।२॥
स्तोमो वै देवेषु तरो नामासीत् । तां० ८ । ३ । ३ ॥ , स्तोमो वै तरः । तां० ११।४।५।। १५ । १०।४॥
स्तोमा वै परमाः स्वर्गा लोकाः । ऐ०४ । १८॥
स्तोमा वै त्रयः स्वर्गा लोकाः । ऐ०४ । १८ ॥ , स्तोमो हि पशुः । तां०५।१०।८॥ ,, अन्नं वै स्तोमाः । श० ९ ! ३ । ३ । ६ ॥ ,: प्राणा वै स्तोमाः । श० ८।४।१।३॥ , वीर्य वै स्तोमाः। तां० २.५।४।२।११।२॥
वारजननं वै स्तोमः । तां० २१ । । । ३ ॥ , गायत्रीमात्रो वै स्तोमः । कौ० १९ ॥ ८॥ , नाक्षराच्छन्दो व्येत्येकस्मान द्वाभ्यां न स्तोत्रियया स्तोमः ।
श० १२ । २।३।३॥ देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तमेतैः स्तोमैः सप्तदशैरहहन्यदेते स्तोमा भवन्त्यादित्यस्य धृत्यै।
तां०४।५।६ ॥ स्तोमभागाः स्तोमो वा एतेषां भागः, तत्स्तोमभागानां स्तोमभाग
त्वम् । गो० उ०२।१३॥ . आदित्य स्तोमभागाः। श०८।५।४।२॥ " हृदय स्तोमभागाः । श०८।५।४।३॥
हृदयं वै स्तोमभागाः श० ८।६।२।१५॥ की ( सविता) श्रिया स्त्रियम् ( समदधात् ) । गो० पू०१॥ ३४॥ , स्त्री सावित्री । जै० उ० ४ । २७ । १७ ।। , तस्मादु स्त्री पुसोपमन्त्रिता निपलाशमिवैव वदति । श० ३। २।१। २०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org