SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ [स्त्री श्री तस्मात्स्त्री पुरुसोपमन्त्रितारकादिवैवाग्रे ऽसूयति । श० ३ । २।१ । १९ ॥ , तस्मादु स्त्री पुमास ह्वयतऽ एवोत्तमम् । श०३।२।१।२१॥ , उत्तरत आयतना हि स्त्री । श० ८।४।४ । ११ ॥ , उत्तरतो हि स्त्री पुमा समुपशेते । श० १ । १ । १। २०॥ २।५।२।१७॥४।४।२।१६ ॥ ,, तस्मादु स्त्री पुमास सस्कृते तिष्ठन्तमभ्येति । श० ३। २।१ । २२॥ , तस्मात्नयन्तर्वनी हरिणी सती श्यावा भवति । तै० २।३। . ८।१॥ , तस्मादु नथनुरात्रम्पत्याविच्छते । ऐ०३१ २२ ॥ , तस्मादिमा मानुष्यस्त्रियस्तिर इवैव पुथलो जिघत्सन्ति श०१॥ ९।२॥ १२ ॥ ,, तस्मादु संवत्सरऽ एव स्त्री वा गौर्वा वडवा वा विजायते । श० ११ । १ । ६।२॥ , अनृत स्त्री शुद्धः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत । श० १४।१।१।३१ ॥ , तस्मादप्येतर्हि मोघसहिता एव योषाः । श०३।२।४।६॥ , तस्माद्य एव नृत्यति यो गायति तस्मिन्नेवैताः ( योषाः) निमिश्ल तमा इव । श०३।२।४।६॥ ,, कर्म वाऽ इन्द्रियं वीर्य तदेतदुत्सन्न स्त्रीषु । श० १२ । ७। २॥११॥ ,, अवीर्या वै स्त्री । श० २।५।२ । ३६ ॥ ,, तद्वाऽ एतत्स्त्रीणां कर्म यदूर्णासूत्रम् । श० १२ । ७।२। ११ ॥ ,, पतयो ह्येव स्त्रिय प्रतिष्ठा । श०२।६।२।१४॥ ,, तस्मास्त्रियः पुसो ऽनुवानो भावुकाः । श० १३ । २। २॥४॥ , न वै स्त्रियं नन्ति । श० ११ । ४।३।२॥ , यद् वृष्टया यदश्न्या तेन स्त्री। ष०१।२॥ , एतद्वै पल्यै व्रतोपनयनम् (यद्योक्त्रेण संनह्नम् )। तै० ३।३। ३।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy