SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ [स्तोनिया सोमेधम् (साम ) योगे योगे तवस्तरमिति सौमेध रात्रिषाम . रावेरेव समृद्धयै । तां०९ । २ । २० ॥ सौभवसम् ( साम ) तं (छिन्नशिरस्कं सौश्रवसं) एतेन साना (इन्द्रः) समैरयत् (सङ्गतावयवमकरोदिति सायणः) सतर्षकामयत कामसनि साम सौश्रवसं काममेवैतेनावलम्धे । तां०१४।६।८॥ सौहविषम् ( साम ) सुहविर्वा आङ्गिरसो ऽञ्जसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टु वानः । तां०१४।५।२५ ॥ , यज्ञायशीयनिधन सौहविषं भवति। तां० १५ । ११ ॥१०॥ सहुतिः अथ यस्याज्यमुत्पूत स्कन्दति सावै स्कन्नानामाहुतिः। ष०४।१॥ स्तनयित्नुः कतमस्तनयित्नुरित्य निरिति । श. ११। ६ । ३।९ ॥ , स वृहदसृजत तत्स्तनयित्नो?षोन्वसृज्यत । तां० ७। ८।१०॥ n (प्रजापतिः) स्तनयित्नुमुद्गीथ प् ( अकरोत् )। जै० उ० १।१३ । १॥ , स्तनयित्नुः सावित्री । गो० पू०१। ३३॥ , स्तनयित्नुरेव सविता । जै० उ०४।२७॥ ९॥ स्तवः प्राणा वै स्तवः । कौ० ८ ॥ ३ ॥ स्तावाः ( अप्सरसः, यजु० १८ । ४२ ) दक्षिणा वै स्तावा दक्षिणाभि यक्ष स्तूयते ऽथो यो वै कश्च दक्षिणां ददाति स्तूयतऽ एव सः |श० ९।४।१।११ ॥ स्तोकः स्तोको वै द्रप्सः । गो० उ०२ । १२॥ स्तोता वायुर्व स्तोता। श० १३।२।६।२॥ तै०३।६।४॥४॥ स्तोत्रम् क्षत्रं वै स्तोत्रम् । १०१।४॥ , आत्मा वै स्तोत्रम् । श०५ । २२ । २०॥ स्तोत्रियः इयं (पृथिवी ) एव स्तोत्रियः । जै० उ०३।४।२॥ , आत्मैव स्तोत्रियः । जै० उ०३।४।३॥ , आत्मा वै स्तोत्रियः । ऐ० ३ । २३, २४ ॥ ६ ॥ २६॥ की० १५॥ ४॥ २२ ॥ ८॥ गो० उ० ३ । २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy