SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ [ सौमित्रम् ( ६१६ ) सौत्रामणी तस्मादेष ब्राह्मणयश एव यत्लौत्रामणी । श० १२ । ९ । सुरावान्वाऽ एष बर्हिषद्यशो यत्सौत्रामणी । श० १२ । ८।१ । २॥ सोमो वै सौत्रामणी । श० १२ । ७ । २।१२॥ पवित्रं वै सौत्रामणी । श० १२ । ८ । १ । ८ ॥ स यो भ्रातृव्यवान्त्स्यात्स सौत्रामण्या यजेत । श० १२ । सौपर्णम् (साम ) यज्ञो वै देवेभ्यो ऽपाकामस सुपर्ण रूपं कृत्वा चरत्तं देवा एतैः सामभिरारभन्ता यज्ञ इव वा एष यच्छन्दोमा यज्ञस्यैवैष आरम्भः । तां० १४ । ३ । १० ॥ सौपर्ण भवति स्वर्गस्य लोकस्य समष्टयै । तां० १४ । ३।९॥ सौभरम् (साम) ताः (प्रजाः) अब्रुवन् सुभृतन्नो ऽभारिति तस्मात्सौभरम् । तां०८।८।१६॥ बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत्तस्य तेजः परापतत्त. सौभरमभवत् । तां ८1८ ९॥ बृहतो ह्येतत्तेजो यत्सौभरम् । तां. ८ । ८ । १०॥ , सौभरं भवति बृहतस्तेजः । तां० १२ । १२ । ७॥ , यः स्वर्गकामः स्याद्यः प्रतिष्ठाकामः सौभरेण स्तुवीत प्र स्वर्ग लोकं जानाति प्रतितिष्ठति । तां०८।८ । १३ ॥ यो वृष्टिकामः स्याद्यो ऽन्नाद्यकामो यः स्वर्गकामः सौभ रेण स्तुवीत । तां०८।८।१८॥ . सर्वे वै कामाः ( सर्वकामसाधर्म ) सौभरम् । तां० ८। ८॥२०॥ सौमित्रम् ( साम ) सुमित्रः सन् क्रूरमकरित्येनं ( कुत्सं ) वागभ्यव. दत्त शुगार्थत्स तपो ऽतप्यत स एतत्सौमित्रमपश्यत्तन शुचमपाहताप शुचः हते सौमित्रेण तुष्टुवानः । तां. १३ । ६।१०॥ , तद्वाव तौ ( इन्द्रश्च सुमित्रः कुत्सश्च)तीकामयेतां काम सनि साम सौमित्रं काममेवैतेनावरुन्धे । तां० १३ । ६९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy