SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ - [सूर्यः ( ६०२ ). मुददोहाः प्राणी वै सूददोहाः । श० ७ । १ । १ । २६ ॥ __, त्वक्सूददोहाः । श० ८ । १ । ४ । ४ ॥ सूनुः ( यजु० १२ । ५१ ) प्रजा वै सूनुः । श०७।१ । १ । २७ ॥ सूरः अन्तो वै सूरः (=सूर्य इति सायणः)। नां० १५ । ४ । २॥ १५। ११ । १४ ॥ सूर्यः तं (इन्द्रं देवा अब्रुवन् सुवीर्यो मर्यो यथा गोपायत इति । तत्सूर्यस्य सूर्य्यत्व र । तै०२ । २ । १० । ४ ॥ , असौ वै सूर्यो यो ऽसौ तपति । कौ०५। ८॥ गो० उ०१॥ २६ ॥ , एष वै सूर्यो य एष तपति । श०२।६ । ३ । ८ ॥ ,, (यजु०१८।१०) असो वाऽ आदित्यः सूर्यः । श०९।४। २॥ २३ ॥ ,, एष वै शुक्रो य एष (सूर्यः) तपत्येष उऽएव बृहन् । श० ४। , एष वाऽ इन्द्रो य एष ( सूर्यः ) तपति। श०२।३ । ४ । १२ ॥ ३।४:२ । १५ ॥ ,, असौ वै पूषा यो ऽसौ ( सूर्यः) तपति । गो. उ० १ । २० ॥ कौ०५।२॥ ,, असौ वै सविता यो ऽसौ (सूर्यः) तपति । कौ०७।६॥ गो० उ०१॥ २० ॥ ., एष वै सविता य एष तपति (सूर्यः) । श०३ । २ । ३ । १८॥ ४।४।१।३॥ ५। ३।१।७॥ ,, एष वाव स सावित्रः । य एष (सूर्यः ) तपति । तै० ३ । १० । ९।१५॥ , यः सूर्यः स धाता स उ एव वपदारः । ऐ०३ । ४८ ॥ , एष एव वषट्कारो य एष (सूर्यः ) तपति । श० १ । ७ । २।११॥ , एष वै वषट्कारो य एष (सूर्यः ) तपति । श० ११ । २। २॥५॥ , एष वै स्वाहाकारो य एष (सूर्यः) तपति । श० १४ । १ । ३।२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy