SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ( ६०३ ) सूर्यः ] सूर्यः एष वै ब्रह्मणस्पतिः ( यजु० ३७ । ७ ) य एष ( सूर्यः ) तपति । श० १४ । १ । २ । १५ ॥ स वा एपो (सूर्यः) ऽपः प्रविश्य वरुणं । भवति । कौ० १८ । ९ ॥ अर्कश्चक्षुस्तदसौ सूर्यः एष वै मखो (यजु ३७ । १२ ) य एप ( सूर्यः ) तपति । وا :) " 31 35 19 "" " "" 19 59 "" 35 "3 "} " " तै० १० १ । १ । ७ । २ ॥ श० १४ । १ । ३ । ५ ॥ एष वै पिता (यजु० ३७ । २० ) य एष ( सूर्यः ) तपति । २ । २१ ॥ असौ (सूर्यः ) वाव खर्डकेन सूर्य नातिशंसति । ऐ० ४ । १० ॥ असौ वै विश्वकर्मा यो ऽसौ ( सूर्यः ) तपति । कौ० ५ ।५ ॥ गो० उ०१ । २३ ॥ " एष ( सूर्यः ) वै वरसद् वरं वा एतत्सद्मनां यस्मिन्नेष आसनस्तपति । ऐ० ४ । २० ॥ श० १४ । १ । ४ । १४ ॥ स प ( सूर्यः ) भर्ता । श० ४ । ६ । ७ । २१ ॥ एष वै ग्रहः । य एप ( सूर्यः ) तपति येनेमाः सर्वाः प्रजा गृहीताः । श० ४ । ६।५। 11 एष ( सूर्यः ) वै गांजाः । ऐ०४ | २० | एष वै गोपाः (यजु० ३७ । १७ ) य एष ( सूर्यः ) तपत्येष सर्व गोपायति । श० १४ । १ । ४ । ९॥ ही एष वै तन्त्रायी (यजु० ३८ । १२ ॥ ) य एप ( सूर्यः ) तपत्येष ही माँल्लोकांस्तन्त्रमिवानुसंचरति । श० १४ । २ । २ । २२ ॥ अथ चै निविदावेव यो ऽसौ ( सूर्यः ) तपत्येष हीदं सर्व निवेदयन्नेति । कौ० १४ ॥ १ ॥ आदित्यो (=सूर्यः ) निवित् । जै० उ० ३ । ४।२ ॥ सौ वा एता देवता यन्निविदः । ऐ० ३ ॥ ११ ॥ यज्ञो वै स्वः (यजु० १ । ११ ) अहर्देवाः सूर्यः । श० १ । १ । एष (सूर्य) वै वसुरन्तरिक्षसद् । ऐ० ४ । २० ॥ एष (सूर्य्यः ) वै व्योमसद् व्योम वा एतत् सद्मनां यस्मिनेष आसनस्तपति । पे० ४ । २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy