SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ ( ६०१ ) सददोहाः] सुपस्तिः (पशु० ॥1) ये वोढारस्ते सुशस्तयः।।०६।४।३॥६॥ सुगावाः देवा वै ब्रह्मन्नवदन्त । तत्पर्ण (पलाशः) उपाशृणोत् । सुश्रवा वै नाम । तै०१।१।३ । ११ ॥ देवानां ब्रह्मवादं वदतां यत् । उपाशृणोः, (तस्मात्त्वं हे पर्ण) सुश्रवा वै श्रुतो ऽसि । ततो मामाविशतु ब्रह्मवर्चसम् । ते. १।२।१।६॥ सुषदः ( यजु० ।।४४) पृथुर्मुव सुषदस्त्वमझेः पुरीषवाहण इति पृथुर्भव सुशीमस्त्वमग्नेः पशव्यवाहन इत्येतत् (सुषदा सुशीमः)। श०६।४।४।३॥ २ ॥ सुषुम्णः ( यजु• १८। ४० ) सुषुम्ण इति सुयक्षिय इत्येतत् । श०९। ४।१।९॥ सुषेणः ( यजु० १५ । १९) तस्य (पर्जन्यस्य ) सेनजिञ्च सुषेणच सेनानीप्रामण्याविति हैमन्तिको तावृतू । श० ८।६। १। २०॥ सुसमक् प्राणोघे सुसन्हा । तै०१।६।९।९॥ सूक्तम् यजमानो हि सूक्तम् । ऐ० ६ ॥९॥ , आत्मा सूक्तम् । कौ०१४।४॥ १५ । ३॥ १६॥४॥२३॥ ८॥ , धौरसूक्तम् । जै० उ०३।४।२॥ " शिरस्सूक्तम् । जै० उ०३।४।३॥ गृहाः सूक्तम् । ऐ० ३ । २३ ॥ ,, गृहा चे सूक्तम् । गो० उ०३।२१,२२ ॥ , गृहा वै प्रतिष्ठा सूक्तम् । ऐ० ३ ॥ २४ ॥ " विट् सूक्तम् । ऐ०२॥ ३३ ॥ ३ । १९ ॥ " प्रजा पशवः सूक्तम् । कौ० १४॥ ४॥ सूक्तवाकः संस्था सूक्तवाकः । श०११ । २ । ७। २८ ॥ , प्रतिष्ठा वै सूक्तवाकः । कौ०३।८॥ सूची विशो वै सूच्यः । श० १३ । २।१०।२॥ सूतः सवो वै सूतः। श०५।३।१।५॥ सूददोहाः आपो वै सूदो ऽनं दोहः । श० ८ । ७।३।२१ ॥ ॥ माणः सूखदोहाः । ।०७।१।१! १५॥ ७।३।१।१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy