SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ( ५७९ ) सरस्वती वाक्तु सरस्वती । ऐ० ३ | १ ॥ " "" "" 39 " " "" ܝ " 75 39 33 93 २१ 31 " 3) " 19 " 99 सरस्वती वाचमदधात् । तै० १ । ६३ । २ । २ ॥ 1 "} अथ यत्स्फूर्जयत्वाचमिव वदन्दहति तदस्य (अग्नेः) सारस्वतं रूपम् । ऐ० ३ | ४ ॥ सा (वाक्) ऊर्ध्वदातनोद्यथापां धारा संततैवम् ( सरस्वती [ नदी ] = वाक् ) । तां० २० | १४ । २ ॥ जिहा सरस्वती । श० १२ । ९ । १ । १४ ॥ (यजु० ३८ | २) सरस्वती हि गौः । श०१४ : २ १ १ । ७ ॥ अमावास्या वै सरस्वती । गो० उ० १ । १२ ॥ "नमुचि" शब्दमपि पश्यत ॥ परस्वान् मनो वै सरस्वान् । श० ७ । ५ । १ सरस्वान् ] सारस्वतं मेत्रम् (आलभते । तै० १ | ८ | ५ | ६ ॥ अविर्मल्हा ( = "गलस्तनयुता" इति सायणः ) सारस्वती । २०५ । ५ । ४ । १ ॥ वर्षाशरद सारस्वताभ्याम् (अवरुन्धे) । श०१२ | ८ | २|३४|| योषा वै सरस्वती वृषा पूषा । श० २ । ५ । १ । ११ ॥ सरस्वती ( श्रियः) पुष्टिम् (आदत्त) । श० ११ । ४ । ३ । ३ ॥ सरस्वती पुष्टिः पुष्टिपत्नी | तै०२ | ५ | ७ | ४ ॥ सरस्वती पुष्टि (ष्टिः पुष्टिपतिः । श० ११ । ४ । ३ । १६ ॥ सर्वे (द्वैषाः) सारस्वता अन्नाद्यस्येवावरुद्ध्यै । श० १२ । ८ । २ । १६ ॥ एषा वा अपां पृष्ठ यत्सरस्वती । तै० १ । ७ । ५ । ५ ॥ ऋक्सामे वै सारस्वतावुत्सौ । तै० १ । ४ । ४ । ९॥ सरस्वत्यै दधि । श० ४ । २ । ५ । २२ ॥ अन्तरिक्षं सारस्वतेन ( अवरुन्धे) । श० १२ | ८ | २ । ३२ ॥ सरस्वतीति तद् द्वितीयं वज्ररूपम् । कौ० १२ । २ ॥ अथ यत् ( अक्ष्योः ) कृष्णं तत्सारस्वतम् । श० १२।९। १ । १२ ॥ स्वर्गो लोकः सरस्वान् । तां० १६ | ५ | १५ ॥ पौर्णमासः सरखान् । गो० उ० १ । १२ ॥ Jain Education International । ३१ || ११ | २ | ४९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy