SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ [ सरस्वती ( ५७८ ) सम्भूतिः प्राणा उ ह वाव राजन् मनुष्यस्य सम्भूतिरेवेति । जै० उ० ४ ।७।४ ॥ सम्मार्जनानि वृष्टिः सम्मार्जनानि । तै० ३ । ३ । १ । २ ॥ अन्नं सम्मार्जनानि । तै० ३ | ३ | १ | ५ ॥ "" सम्राट् स यदाह सम्राडसीति सोमं वा एतदाहैष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति तद्यत्सम्राजति तस्मात्सम्राट् तत्सं• म्राजस्य सम्राट्त्वम् । गो० पू० ५ | १३ || तस्य यो रसो व्यक्षरतं पाणिभिः सममृजुस्तस्मात्सम्राट् । " 39 "3 स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त । गो० पू० ५/८ ॥ यो वै वाजपेयः । स सम्राट्त्सवः । तै० २ । ७ । ६ । १ ॥ तै० १ । ४ । ४ । ९ ॥ 93 सम्राट् । रथन्तरं वै सरघा इयं ( पृथिवी ) वै सरघा । तै० ३ । १० । १० । १ ॥ सरघां मधुकृतः एतऽ एव सरघो मधुकृतो यदृत्विजः । श० ३ | ४ | ३ । १४ ॥ सरस्वती युवं सुराममश्विना नमुचावासुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् (ऋ० १० | १३१ । ४ ॥ यजु० १० | ३३ ॥ ) इत्याश्राव्याहाश्विनौ सरस्वतीमिन्द्रथं सुत्रामाणं यजेति । श० ५ | ५ | ४ | २५ ॥ वाक् सरस्वती । श० ७ । ५ । १ । ३१ ।। ११ । १ । ४ । ६ ॥ १२ । ९ । १ । १३ ॥ वाग्वै सरस्वती । कौ० ५ | २ || १२ | ८ ।। १४ । ४ ॥ तां० ६ । ७ । ७ ।। १६ | ५ | १६ || श० २ | ५ | ४ | ६ || ३ ।९ । १ । ७ ॥ तै० १ । ३ । ४ । ५ ।। ३ । ८ । ११ । २ ॥ गो० उ० १ । २० ॥ वाग्वै सरस्वती पावीरवी । ऐ० ३ । ३७ ॥ वागेव सरस्वती । ऐ० २ । २४ । ६ । ७ ॥ वाग्घि सरस्वती । ऐ० ३ । २ ॥ .. 39 37 "" श० १४ । १ । १ । ११ ॥ सम्राड् वाजपेयेन (इष्ट्वा भवति । श० ५ । १ । १३ ॥ ९ । ३ | ४ | ६ ॥ 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy