SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ [सर्पाः ( ५८० ) सरिरः (यजु०३८।७॥) अयं वै सरिरो यो ऽयं (वायुः) पवत एतस्मा है सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते । श० १४ । २।२।३॥ सरिरम् (यजु० १३ | ४२) आपो वै सरिरम् । श० ७ । ५ । २॥ १८ ॥ (यजु० १३ । ४९ ॥ १५ । ५२) इमे वै लोकाः सरिरम् । श० ७।५।२।३४॥८।६।३।२१ ॥ ,, (यजु०१३ । ५३) वाग्वै सरिरम् । श०७।५ । २।५३ ॥ ., (यजु० १५ । ४) वाग्वै सरिरं छन्दः । श० ८ । ५ । २।४॥ सलिलशब्दमपि पश्यत ।। सपनामानि ('नमो ऽस्तु सर्पेभ्यः... .. यजु० १३ । ६ ॥' इत्याचा मन्त्राः) ते (देवाः) एतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त तैरस्माऽ इमांल्लोकानस्थापयंस्तैरनमयन्यदनमयंस्तस्मा सर्पनामानि । श० ७।४।१।२६ ।। सर्पराज्ञी इयं (पृथिवी) वै सर्पराशीयं हि सर्पतो राशी। ऐ० ५। २३ ॥ तै०१।४।६। ६॥ , इयं वै पृथिवी सर्पराजी । श० २।१ । ४ । ३० ॥ ४।६। ९। १७॥ , देवा वै सर्पाः। तेषामिया ( पृथिवी ) राशी । तै० २।२। ६।२॥ सार्पराक्षा ऋग्भिः स्तुवन्ति । अर्बुदः (भर्बुदः) सर्प एताभिभृतां त्वचमपाहत मृतामेवैताभिस्त्वचमानते । तां०९ । ८७-८॥ सर्पाः इमे वै लोकाः सस्ते हानेन सर्वेण सर्पन्ति यदिदं किं च । श०७।४।१।२५॥ देवा वै सः । तेषामिय (पृथिवी) राज्ञी । तै० २।२।६।२॥ अर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशः....."सर्पविद्या वेदः...' सर्पविद्याया एकं पर्व व्याचक्षाण इवानुद्रवेत् । श० १३ । ४ । ३।९॥ ,, ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करंभं निरवपन् । तान् ( असुरान् ) एताभिरेव देवताभिरुपानयन् । तै०३।१।४।७॥ , या प्रतीची (दिक्) सा सणाम । श०३।१।१।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy