SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ सप्तदशः ( ५७२ ) सपनः सपत्नो वाऽ अभिमातिः ( यजुः ९ । ३७ ॥ ३८ : ८ ॥ ) : श० ३।९। ४.९ ॥ ५। २।४ । १६॥ १४ । २।२।८॥ सप्तदशः ( स्तोमः) प्रजापति सप्तदशः। गो० उ० २। १३॥ ५। ८॥ तै० १ । ५।१०।६॥ तां. २।१०। ५ ॥ १७।९।४॥ सप्तदशः प्रजापतिः । तै० १ । ३ । ३॥ २ ॥ , सप्तदशो वै प्रजापतिः। ऐ०१।१६॥ ४ । २६ ॥ कौ०८। २॥१०।६ ॥ १६ ४॥ श०१ । ५ । २ । १७ ॥ ५। १।२। १२॥ गो० उ० १ । १९ ॥ ,, सप्तदशो वै प्रजापतिर्द्वादश मासाः पंचतवो हेमन्तशिशिरयोः समासेन तावान्त पंवत्सरः संवत्सरः प्रजापतिः । ऐ०१ । १॥ द्वादश वै मासाः संवत्सरस्य पञ्चर्तव एष एवं प्रजापतिः सप्तदशः। श.१।३।५।१०॥ संवत्सर एव सप्तदशस्यायतनं द्वादश मासाः पञ्चत्तव एत. देव सप्तदशस्यायतनम् । तां०१०।१। ७ ॥ सप्तदशो वै संवत्सरो द्वादश मासाः पञ्चर्तवः : श०६। २।२।८॥ , संवत्सरः सप्तदशः । तां०६।२।२॥ , तस्माऽ एतस्मै सप्तदशाय प्रजापतये । एतत्सप्तदशमन्न समस्कुर्वन्य एष सौम्योध्वरो ऽथ या अस्य ताः षोडश कला एते ते षोडशर्विजः । श०१०। ४ । १ । १६ ॥ तद्वै लोमेति द्वेऽअक्षरे । त्वगिति द्वेऽअसृगिति द्वे मेद इति द्वे माउंसमिति द्वे स्नावेति द्वेऽअस्थीति द्वे मज्जेति द्वे ताः षोडश कला अथ य एतदन्तरेण प्राणः सञ्चरति स एव सप्तदशः प्रजापतिः । श०१०।४।२ । १७ ॥ अन्नं वै सप्तदशः। तां०२।७ । ७ ॥१७ । । । २॥ १९ । ११॥ ४॥ २० । १०११॥२५ । ६।३॥ सतदश ह्यन्नम् ! श० ८।४।४।७॥ प्रजातिः सप्तदशः। ऐ०८।४॥ तं ( सप्तदशस्तोमं ) उ प्रजातिरित्याहुः। तां० १०॥१॥९॥ , सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै । तां० १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy