SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ( ५७३ ) सप्तराईमा सदशः विट् सप्तदशः । तां० १८।१०।९॥ ,, विड् वै सप्तदशः । तां० २।७।५॥२ । १० । ४॥ विशः सप्तदशः । ऐ० ८।४ ॥ ., पशवो वै मतदशः । तां०१६ । १०१ ७ ॥ , तान् ( पशून् ) विश्वे देवाः सतदर्शन स्तोमेन नाप्नुवन् । तै० २।७।१४ ॥ २॥ , सप्तदशो वै पुरुषो दश प्राणाश्वत्वार्थङ्गान्यात्मा पञ्चदशो ग्रीवाः पोडश्यः शिरः सप्तदशम् । श०६।२।२।९॥ उरः सप्तदशः । अष्टावन्ये जत्रवो ऽष्टावन्यऽ उरः सप्तदशम् । मा० १२ । २।४।११ ॥ वर्षाभिर्ऋतुनादित्याः स्तोमे सतदशे स्तुतं वैरूपेण विशौजसा । तै०२।६।१६ ! १-२॥ गायत्रः सप्तदशस्तोमः । तां० ५। १ । १५ ॥ ,, उदरं वा एषः स्तोमानां यत्सप्तदशः । तां.४।५। १५ ॥ राष्ट्र सप्तदशः तै० १ । ८ : ८ । ५ ॥ सनदशः ( स्तोमः ) एव यशः । गा० पू०५।१५ ॥ यत् सप्तदशो यदेवास्य ( यजमानस्य ) मध्यतो ऽपूतं तत्ते. नापहन्ति । तां०१७।५६॥ , सर्वः सप्तदशो भवति । तां० १७ । ९।४॥ सधाम प्रियाणि (यजु. १७ । ७१) छन्दासि वाऽ अस्य सप्त धाम प्रियाणि । श.२ | २।३।४४॥ सप्तममहः ततिरेव सप्तममहः। कौ० २६।८॥ . चतुर्विंश सप्तममहः । तां १० । '५।४॥ सप्तमी चितिः अमृतमेव सप्तमी चितिः ! श.८।७।४ । १८ ॥ , प्राणा एव सप्तमी चितिः। श० ८। ७ । ४ । २१ ॥ सप्त योनयः ( अग्नेः, यजु० १७ । ७९ ) सप्त योनीरिति चितीरेतदाह । श०९।२।३।४४॥ सतरश्मिः ( ऋ० २ । १२ । १२ ) यस्पप्तरश्मिरिति । सप्त ह्येत आदि. त्यस्य रश्मयः ( सप्तरराशिमा इन्द्रः आदिन्यः) । जै० उ० १। २६ । ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy