SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ( ५७१ ) [सपनः सदस्यः सदस्या ऋतवो ऽभवन् । तै० ३ । १२ । ६।४॥ सदानीरा ( नदी ) सैषा (सदानीरा ) अप्येतर्हि कोसलविदेहानां मर्यादा । श०१।४।१ । १७ ॥ सदोविशीयम् (ब्रह्मसाम ) पशयः सदोविशीयम् । तां० १८।४।॥ सचःकीः ( एकाहः सामयोगः ) तऽ एतेन सद्यःक्रियाङ्गिरस आदित्यान याजयन् । श० ३।५।१ । १७ ॥ , अस्माभिः ( अङ्गिरोभिः) एप प्रतिगृहीतो य एष ( सूर्यः) तपतीति तस्मात्सद्यःक्रियो ऽश्वः श्वतो दक्षिणा । श०३। ५।१।१६ ॥ सधमादः ( यजु० १० । ७) अननिमानिन्य इत्येवैतदाह यदाह सधमाद इति । श०५ । ३।। १९ ॥ सधस्थः ( यजु• १८ । ५९ ) स्वर्गो वै लोकः सधस्थः । श० ६।५। १॥४६॥ सनातनः पृणक्षि सानासि क्रतुम् ( यजु० १२ । १०९ ) इति पृणक्षि सनातनं कतुमित्येतत् । श० ७ । ३ । १ । ३२ ॥ सन्धिः ( स्तोत्रम् ) एषा वा उक्थस्य सम्मा यद्रात्रिः (=सन्धिस्तो. त्रम् ), त्रीण्युक्थानि. ( अग्निरुषा अश्विनाविति) त्रिदेवत्यः सन्धिः । तां०९ । १ । २५-२६ ॥ सन्ध्योपासनम् यत्सायश्च प्रातश्च सन्ध्यामुपास्ते..... । ०४।५॥ तस्माद् ब्राह्मणो ऽहोरात्रस्य संयोगे सन्ध्यामुपास्ते स ज्योतिष्याज्योतिषो दर्शनात् सो ऽस्याः कालः । १० ब्रह्मवादिनो वदन्ति कस्माद् ब्राह्मणः सायमासीनः सन्ध्यामुपास्ते कस्मात्प्रातस्तिष्ठन् । प०४१५ ॥ अथ (सन्ध्यायां) यदपः प्रयुङ्क्ते ता विमुषो वजी भवन्ति ता विपुषा वज्रीभूत्वा ऽसुरानपानन्ति । ष०४।५॥ सपनः इमं देवाः । असपत्न सुवध्वमितीमं देवा अभ्रातृव्य सुव. ध्वमित्येवैतदाह । श० ५।४।२।३॥ , पापमा वै सपत्नः । श०१।५।१।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy