SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ [ सदस्यः ( ५७० ) सत्रम् आत्मदक्षिण वै सत्रम् । कौ० १५ ॥ १॥ , आत्मदक्षिणं वा एतद्यत्सत्रम् । तां०४६ ९ । १९ ॥ ,, सर्वान् लोकानहीनेन । अथो सत्रेण (अभिजयति )। तै० ३। १२।५ । ७॥ सत्रासाहीयम् (साम ) यद्वा असुराणामसोढमासीत्तद्देवाः सत्रासाही येनासहन्त सत्रैनानलक्ष्महीति तत्सत्रासाहीयस्य सत्रासाहीयत्वम् । तां० १२ । ९ । २१ ॥ सत्रा भ्रातृव्य सहते सत्रासाहीयेन तुष्टुवानः । तां. १२।१ । १२॥ सत्वन्तः (बहुवचने ) शतानीकः समन्तासु मेध्य सात्राजितो हयम्। आदत्त यशं काशीनां भरतः सत्वतामिवेति । श० १३।५। ४।२१॥ तस्माद्धाप्येतर्हि भरताः सत्वना ( ? सत्वतां) वित्तिं प्रयन्ति तुरीये हैव संग्रहीतारो वदन्ते । ऐ०२ । २५ ॥ , तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव ते ऽभिषिच्यन्ते भोजेत्येनानभिषिक्तानाचक्षते । ऐ०८।१४॥ सदः यदस्मिन्विश्वे देवा असीदस्तस्मात्सदो नाम तऽ उऽएवासिनेते गाह्मणा विश्वगोत्राः सीदन्ति । श०३।५।३।५ ॥ ३ । ६ । १।१॥ ,, उदरं वै सदः । कौ० ११ । ८॥ ,, उदरमेवास्य ( यज्ञस्य) सदः । श०३।५ । ३ । ५॥ ,, (पुरुषस्य) उदरं सदः । को०१७ ॥ ७॥ , प्रजापतेर्वा एतदुदरं यत्सदः । तां० ६।४ ॥ ११ ॥ तस्मात्सदस्शकसामाभ्यां कुर्वन्त्येन्द्र हि सदः। श० ४।६। ,, ऐन्द्र हि सदः । श० ३।६।१।२२ ॥ , तस्मादुदीचीनवश सदो भवति । श०३।६।१।२३॥ ,, तस्य पृथिवी सदः । तै०२।१।५।१॥ सदस्यः (पुरुषस्य) प्रजातिः सदस्यः। कौ०१७ । ७॥ (पुरुषस्य) प्रजापतिः (? प्रजातिः) सदस्यः। गो० उ०५॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy