SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ संवत्सरा] संवत्सरः संवत्सरो वै देवानां जन्म । श० ८।७।३ । २१ ॥ ,, संवत्सरः खलुबै देवानां पूः । नै० १ ! ७१७ ॥ ५ ॥ , तस्य (संवत्सरस्य । वरन्त एव द्वार हेमन्तो द्वारं तं वाऽ एत संवत्सर, स्वर्ग लोकं प्रपद्यते । श० १॥ ६।१।१६ ॥ , संवत्सरः सुवर्गो लोकः । तै० २।२।३।६॥ ३९ । २। २॥ श० ८।४ ।२४॥ ८।६।१।४॥ तां० १८ । २४॥ मध्ये ह संवत्सरस्य स्वर्गो लोकः । श०।७।४।११ ॥ , संवत्सरो वाय नाकः पत्रिशस्तस्य चतुर्विशतिरध. मासा द्वादश मालास्तयत्तमाह नाक इति न हि तत्र गताय कस्मैचनाकं भवति । श० ८ । ४ । २ । २४ ॥ " संवत्सरो वै देवानां गृहपतिः। तां० १०.३॥ ६॥ , एकं वा एतद्देवानामहः । यत्संवत्सरः । तै०३।९।२२।२॥ ., सद्यो वै देवानां संवत्सरः । तां०१६ । ६ ११ ॥ ,, हम उ लोकाः संवत्सरः। श०८।२।१।१७।। ., सर्ववै संवत्सरः । श०१।१।१।१६।२ । ७।२:२४ ।। ४।२।२।७॥१०।२।५।१६ ॥ १।१ । २ ॥ १२ ॥ , संवत्सर इद सर्वम् । श. ८ । ७।१।१॥ " संवत्सरो वाऽ ऋतव्याः (इष्टकाः): श०८।६।१४॥ ८।७।१।१॥ ,, ऋनवः मंवत्सरः । तै० ३ । ९ । ९ । १ ॥ , ऋषभो वा एष ऋतूनाम् । यत्संवत्सरः । तस्य त्रयोदशो मासो विष्टपम् । २०३।८।३।३।। , प्रयो वा ऋतवः संवत्सरस्य । श० ३।४।४। १७ ॥ ११ । ।४।११॥ , त्रेधा विहितो वै संवत्सरः । के० १६ । ३॥ , पञ्चऽर्तवः संवत्सरस्य ! श० १ । ५। २ । १६ ॥३।१। ४।२०॥ ,, षहवाऽ ऋतवः संवत्सरस्य । श०१।२।५ । १२ ॥ ॥ सप्तऽर्तवः संवत्सरः । २०६।६।१।१४॥ ७।३।। ९॥९॥ १।१ । २६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy