SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ [संवत्सरः ( ५६० ) संवत्सरः संवत्सरो वै सोमः पितृमान् । तै०१।६। ८।२॥१।६। ९॥ ५॥ संवत्सरो वा इन्द्राशुनासीरः । तै० १।७।१।१॥ , इन्द्राय शुनासीराय (संवत्सराय) पुरोडाशं द्वादश कपालं निर्वपति । तै० १।७।१ । १ ॥ संवत्सरो वै शुनासीरः । गो० उ० १ ॥ २६ ॥ , स यः स संवत्सरो ऽसौस आदित्यः। श०१०।२।४।३॥ , एष वै संवत्लरो य एष ( आदित्यः) तपति । श० १४।१। १ ॥ २७ ॥ एष वै मृत्युर्यत्संवत्सरः ! एष हि मानामहोरात्राभ्यामायुः क्षिणोत्यथ नियन्ते । श०१०।४।३।१॥ ,, संवत्सरो विश्वकर्मा । ऐ०४ । २२ ॥ ,, संवत्सरोवरुणः । श०४।४।५।१८॥ , संवत्सरो हि वरुणः । श०४।१।४।१०॥ व्योमा (यजु० १४ । २३) हि संवत्सरः । श०८।४।१।११॥ , सुमेकः संवत्सरः स्वेको ह वै नामैतद्यत्सुमेक इति । श० १।७।२ । २६॥ संवत्सरोवै समस्तः सहस्रवांस्तोकवानपुष्टिमान् । ऐ० २०३१॥ संवत्सरो वै परिक्षित् , संवत्सरो हीमाः प्रजाः परिक्षेति, संवत्सरं हीमाः प्रजाः परिक्षियन्ति । ऐ० ६ । ३२॥ संवत्सरो वै परिक्षित् संवत्सरो हीदं सर्व परिक्षियतीति । गो० उ०६।१२॥ , संवत्सरो वै प्रवतः शश्वतीरपः । ता० ४।७।६॥ ,, संवत्सरो वज्रः। श० ३।६।४।१९ ॥ ,, संवत्प्तरो हि वजः। श० ३।४।४। १५ ॥ संवत्सरो यजमानः । श० ११ । २।७।३२॥ ,, अभ्रातृव्या (प्रजापतेस्तनूविशेषः) तत्संवत्सरः । ऐ०५। २५ ॥ को०२७।५॥ अनिष्टोम उक्थ्यो ऽग्निर्ऋतुः प्रजापतिः संवत्सर इति । एते ऽनुवाका यज्ञक्रतूनाश्चर्तनाश्च संवत्सरस्य च नामधेयानि । तै०३।१०।१०। ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy