SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ [ संवत्सरः ( ५६२ ) संवत्सरः द्वादश वा वै त्रयोदश वा संवत्लरस्य मासाः । श० २ १ २ । ३ । २७ ॥ श०५ । ४ । ५ । २३ ॥ संवत्सरस्य प्रतिमा वै द्वादश रात्रयः । तै० १ । १ । ६ । ७ ॥ १ । १ । ६ । १० ॥ त्रयोदश वै मानाः संवत्सरस्य । श० ३ । ६ । ४ । २४ ॥ एतावान्वै संवत्सरो यदेव त्रयोदशो मासस्तत्रैव सर्वः संवत्सर आतो भवति । कौ० १९ । २ ॥ एतावान् संवत् यदेष त्रयोदशो मासस्तदत्रैव सर्वः संवत्सर आप्तो भवति । की० ५ | ८ ॥ स एष संवत्सरः प्रजापतिः षोडशकलः । श० १४ । ४ । 99 ܕܝ 39 " 19 19 " 19 13 ." ३ । २२ ।। संवत्सरः सप्तदशः। तां० ६ । २ । २ ॥ तद वै संवत्सरो द्वादश मासाः पञ्चर्तयः । श० ६ | २।२।८ ॥ संवत्सर एवं मप्तदशस्यायतनं द्वादश मासाः पञ्चर्तव एतदेव सप्तदशस्यायतनम । तां १० । १ । ७ ॥ द्वादश वै मासाः संवत्सरस्य पञ्चतंव एष एव प्रजापतिः सप्तदशः । श० १ | ३ | ५ | १० ॥ सप्तदशो वै प्रजापतिदश मासाः पंचतवो हेमन्तशिशिरयोः समासेन तावान्त्संवत्सरः, संवत्सरः प्रजापतिः । ऐ०१ । १ । संवत्सरो वा प्रतूर्तिरष्टाशः (यजु० १४ । २३) तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति । श० ८ । ४ । १ । १३ ॥ संवत्सरो वाव तपो नवदशः (यजु० १४ । २३ ॥ ) तस्य द्वादश मासाः षड् ऋतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति । श० ८ । ४ । १ । १४ ॥ संवत्सरो वाव व द्राविशः (यजु ० १४ । २३) तस्य द्वादश मासाः सप्तऽर्तवो द्वेऽअहोरात्रे संवत्सर एव वच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy