SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ( ५५९ ) संवत्सरः] संवत्सरः संवत्सरो वै यक्षः प्रजापतिः। तस्यैत(द) द्वारं यदमावास्या चन्द्रमा एव द्वारपिधानः । श० ११ ॥ १।१।१॥ संवत्सरो यशः । श० ११ । २।७।१॥ संवत्सरसंमितो वै यज्ञः पञ्च वाऽ ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च जुहोति । श०३।१।४।५!! , संवत्सरो वै पञ्चहोता । तै०.२ । २ । ३१६॥ संवत्सरो वाव होता। गो० उ०६ । ६ ॥ " संवत्सराव होता । कौ०२९ । ८॥ , संवत्सरो वै धाता । तै० १ । ७॥ २ ॥ १॥ , पुरुषो वं संवत्सरः । श० १२ । २।४।१॥ , पुरुषो वाव संवत्सरः । गो० पू० ५ । ३, ५ ॥ ,, प्राणो वै संवत्सरः । तां० ५ । १० । ३ ॥ , वाक् संवत्सरः । तां० १० । १२ । ७ ॥ , वृहती हि संवत्सरः। श०६।४।२।१०॥ तदाहुस्संवत्सर एव सामेति । जै० उ०१ । ३५ ॥ १ ॥ " संवत्सरः स्वगाकारः। तै०२।१।५।२॥ , अग्निः संवत्सरः । तां०१७। १३ । १७ ॥ ,, अग्निव संवत्सर । तै १।४।१०।१॥ , संवत्सरो ऽग्निः । श०६।३।१ । २५ ॥ ६ । ३।२।१०॥ ६।६।१ । १४ ॥ तां १० । १२ । ७ ॥ संवत्सर एवाग्निः । श० १०। ४ ।।२॥ , संवत्सर एषो ऽग्निः । श०६।७।१ । १८ ॥ , संवत्सरो वा अग्निवैश्वानरः। तै०१।७।२।५।०६। ६।१। २०॥ संवत्सरो ऽग्निर्वैश्वानरः । ऐ० ३।४१ ॥ ,, संवत्सरो वैश्वानरः। श० ५। २।५ । १५ ॥ ६ । २।१। ३६ ॥ ६।६।१।५॥ ७।३।१ । ३५ ॥ १।३।१।१॥ संवत्सरो वै वैश्वानरः। श०४।२।४।४॥५।२।५।१४॥ ,, संवत्सरो वै पिता वैश्वानरः पजापतिः । श०१।। १।१६॥ , संवत्सरो वै सोमो राजा (ऋ.४।५३ । ७)। कौ०७।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy