SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ [संवत्सरः ( ५५८ ) संक्रोशः ( सामविशेषः , एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्ग लोक... मायन् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः । तां० १२ । ३। २३॥ संज्ञपनम् यत्पशुॐ संज्ञपयन्ति विशालति तत्तं नन्ति (पश्यत-ऐ० २।६,७॥ ७।१॥ कौ०१०।४,५ ॥ गो० पू०३।१८॥ गो० उ०२।१॥)। श०२।२।२।१॥ ११ । १ । २॥१॥ " अथैतत्पशुघ्नन्ति यत्संज्ञपयन्ति यद्विशासति । श०३।८। २॥४॥ , नन्ति वा एतत्पशुम् । यदेन संज्ञपयन्ति । श०१३।२। ८॥२॥ संयच्छंदः ( यजु. १५ । ५) रात्रि संयच्छन्दः । श० ८।५।२।५।। संयद्वसुः ( यजु० १५ । १८) यत्संयद्वसुरित्याह यहि संयन्तीतीदं वस्विति । श० ८।६।१ । १९ ॥ संयाज्ये प्रतिष्ठे वै संयाज्ये । कौ०७।६ ॥ संवत्सरः स ऐक्षत प्रजापतिः। सर्व वाऽ अत्सारिषं य इमादेवता असू. क्षीति ससर्वत्सरो ऽभवत् सर्वत्सरो ह वै नामैतद्यत्संवत्सर इति । श० ११ । १ । ६ । १२ ॥ यः स भूतानां पतिः संवत्सरः सः । श०६।१ ।३।८॥ संवत्सरो वै प्रजापतिः। श०२।३।३। १८ ॥३।२।। ४॥५॥ १।२।९॥ । संवत्सरो वै प्रजापतिरेकशतविधः। श०१०।२।६।१॥ संवत्सरः प्रजापतिः। ऐ०१ । १, १३, २८ ॥३॥ १७ ॥ तां० १६ । ४ । १२ ॥ गो० उ०३ । ८ ॥ ६ ॥ १॥ तै० १। ४। १०।१०॥ स (संवत्सरः) एव प्रजापतिस्तस्य मासा एव सहदक्षिणः। तां०१०।३।६॥ सवै संवत्सर एव प्रजापतिः। श०१।६।३।३५ ॥ , प्रजापतिः संवत्सरः । ऐ० ४ । २५ ।। स एष प्रजापतिरेव संवत्सरः । कौ०६ । १५॥ में संक्स रो यक्षा प्रजापतिः । श०१।२।५।१२।२।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy