SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ [ शरद ( ५४० ) कुर्वीत । गो० पू०१॥ ११ ॥ शमनीचामेढ़ाणां स्तोमः अथैष शमनीचामेदाणा स्तोमो ये ज्येष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन् । तां०१७।४।१॥ शमिता अध्रिगुश्चापापश्च । उभौ देवानाथ शमितारौ। तै० ३।६। ६।४॥ , मृत्युस्तदभवद्धाता । शमितोग्रा विशां पतिः । तै० ३ । १२ । मृत्युः शमिता । तां० २५ । १८ । ४ ॥ शमी ( वृक्षः ) प्रजापतिरग्निमसृजत सो ऽबिभेत्प्र माधक्ष्यतीति त शम्याशमयत् । तच्छम्यै शमित्वम् । तै० १।१ । ३ । ११ ॥ , तद्यदेत शम्याशमयंस्तस्माच्छमी । श०९।२ । ३ । ३७ ॥ ,, शमीमयं ( शङ्क) उत्तरतः, शं मे ऽसदिति । श० १३ । ८ । ४।१॥ , शं वै प्रजापतिः प्रजाभ्यः शमीपलाशैरकुरुत । श० २।५। २। १२॥ ,, ययाते सृष्टस्याग्नेः। हेतिमशमयत्प्रजापतिः। तामिमामप्रदाहाय शमी शान्त्यै हराम्यहम् । तै० १ । २ । १ । ६-७॥ शम्भूर न्दः ( यजु० १५ । ४ ) द्यौर्वै शम्भूश्छन्दः । श० ८।५।२३॥ शम्या जिह्वव शम्या । श० १।२ । १ । १७ ॥ शरः अथ (इन्द्रः) यत्र ( वज्र) प्राहरत्तच्छकलो ऽशीर्य्यत स पतित्वा शरो ऽभवत्तस्माच्छरो नाम यदशीर्यत । श०१। २।४।१॥ , वनो वै शरः । श० ३ । १ । ३ । १३ ॥ ३।२।१ । १३ । शरद् ( ऋतुः ) शरद्वै बहिरिति हि शरदर्हिया इमा ओषधयो ग्रीष्म हेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्द्धन्ते ताः शरदि बर्हिषो रूपं प्रस्तीर्णाः शेरे तस्माच्छरदर्हिः । श० १ । ५ । ३।१२॥ बहिर्यजति शरदमेव शरदि हि बर्हिष्ठा ओषधयो भवन्ति । कौ० ३।४॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy