SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ( ५३९ ) शम् शतभिषक (नक्षत्रम् ) यच्छतमभिषज्यन् । तच्छतभिषक् । तै०१। ५।२।९॥ क्षत्रस्य राजा वरुणो ऽधिराजः। नक्षत्राणां शतभिषग्वसिष्ठः। तै० ३।१।२॥ ७॥ इन्द्रस्य (वरुणस्येति सायणः) शतभिषक् । तै०१।५। पातम् एषा वाव यज्ञस्य मात्रा यच्छतम् । तां० २० । १५ । १२ ॥ शतरुद्रीयम् तद्यदेत शतशीर्षाण रुद्रमेतेनाशमयंस्तस्माच्छत शीर्षरुद्रशमनीय शतशीर्षरुद्रशमनीय ह वै तच्छत. रुद्रियमित्याचक्षते परोऽक्षम् । श० ९ । १ । १।७॥ ते ( देवाः)ऽब्रुवन् । अन्नमस्मै (रुद्राय ) सम्भराम ते नैन शमयामेति तस्माऽ एतदन्न समभरज्छान्तदेवत्यं तेनैनमशमयंस्तद्यदेतं देवमेतेनाशमयंस्तस्माच्छान्तदेवत्यर्थ शान्तदेवत्य ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षम् । श०९।१।१।२॥ त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । ते०३ । ११ । ९।९॥ , अहोरात्रे (संवत्सरस्य ) शतरुद्रीयम् । तै० ३ । ११ । १०।३॥ शबलः महर्वै शबलो रात्रिः श्यामः ( अथर्ववेदे, कां०८, सू० १, मं०९:-श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथि रक्षी श्वानो......)। कौ०२।९॥ शबली वाग्वै शबली (="कामधेनुः" इति सायणः । वाल्मीकीयरा. मायणे बालकाण्डे ५३ । १:--एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान्यस्य यस्यप्सितं यथा ॥) तस्यास्त्रिरात्रो वत्सस्त्रिरात्रो वा एतां प्रदापयति ॥ तद्य एवं वेद तस्मा एषा ऽप्रत्ता दुग्धे ('विश्वरूपी' पृश्निः' 'विराट' इत्येतानपि शम्दान् पश्यत )। तां० २१ । ३।१-२॥ शम् ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः ( वृधदादिभ्यः पंचमहा- व्यारतिभ्यः) शमित्यूर्वमक्षरमुदकामत्स य इच्छेत्सर्वाभि रेताभिरावद्भिश्च परावद्भिश्च कुर्वीयेत्येतयैव तन्महाव्याहत्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy