SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ( ५४१ ) शर्म] शरद् शरदि ह खलु वै भूयिष्ठा ओषधयः पच्यन्ते । जै० उ० १ । ३५ । ५॥ ,, तस्माच्छरदमोषधयो ऽभिसंपच्यन्ते । तां० २१ । १५ । ३॥ ,, स्वधा वै शरद् । श० १३। ८।१।४ ॥ ,, शरत्प्रतिहारः । ष० ३। १॥ ( प्रजापतिः) शरदम्प्रतिहारम् ( अकरोत्)। जै० उ० १ । १२॥ ७॥ , शरद्वै वैश्यस्यर्तुः । ते० १ । १ । २ । ७ ॥ शरद्वा अस्य (रुद्रस्य ) अम्बिका स्वला ( परिशिष्टभागे 'अम्बिका' शब्दमपि पश्यत ) । तै० १ ६ । १० । ४॥ , शरदुत्तरः पक्षः (संवत्सरस्य )। तै० । ३ । ११ । १०१४॥ ,, शरत्पुच्छम् ( संवत्सरस्य ।। तै०३। ११ । १०।३॥ ,, यद्विद्योतते तच्छरदः ( रूपम् )। श०२।२।३।८॥ ,, षभिमत्रावरुणैः । पशुभिः) शरदि ( यजत)। श० १३ । ५। ४ । २८॥ वर्ष शरद सारस्वताभ्याम् ( अवरुन्धे)। श० १२।८।२।३४॥ १, शरब्रह्मा तस्माद्यदा सस्यं पच्यते ब्रह्मण्वत्यः प्रजा इत्याहुः । श० ११ । २।७ । ३२ ॥ ., शरदेव सर्वम् । गो० पू० ५। १५ ॥ शरीरम् अथ यत्सर्वमस्मिन्नश्रयन्त तस्मादु शरीरम् । श०६ । १ । १।४॥ ,, अशरीरं वै रेतो ऽशरीरा वपा यद्वै लोहितं यन्मांसं तच्छरी. रम् । ऐ०२।१४॥ , शरीरं हृदये (श्रितम् ) । तै० ३।१०।८ । ७ ॥ शर्कराः तां ( पृथिवीं ) शर्कराभिरदृहत् शं वै नो ऽभूदिति तच्छ. कराणा शर्करत्वम् । तै०१।१।३ । ७ ॥ ,, सिकताभ्यः शर्करामसृजत ! श०६ । १।३।५ ॥ . ,, शर्कराया अश्मानम् ( असृजत) तस्माच्छकराश्मैवान्ततो भवति । श०६।१ । ३ । ५॥ शर्म चर्म वाऽ एतत्कृष्णस्य (मृगस्य ) तन्मानुष, शर्म देवत्रा । श०३।२।१।८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy