SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ [ शतपदी ( ५३८ ) शाकर्त्यः एताभिर्वा इन्द्रो वृत्रमशकद्धन्तुं तद्यदाभित्रमशकद्धन्तुं त. स्माच्छक्वर्यः। कौ० २३ । २॥ , एताभिः (भुरिग्भिः शक्करीभिः) वा इन्द्रो वृत्रमहन् क्षिप्रं वा एताभिः पाप्मान हन्ति क्षिप्रं वसीयान् भवति । तां० १२ । १३ । २३॥ पशवः शक्कर्यः । तां० १३।१।३॥ पशवो वै शक्कर्यः। तां०१३।४।१३ ॥ १३ ॥ ५ ॥ १८ ॥ पशवो वै शक्करीः। तै० १ । ७।५।४॥ पशवः शकरी । तां०१२ । ७।६॥ श्रीः शक्कर्यः । तां०१३।२।२॥ शाकरो वज्रः । तै०२।१।५।११ ॥ वज्रः शक्वर्यः । तां० १२ । १३ । १४ ॥ रथन्तरमेतत्परोक्षं यच्छक्चर्य्यः । तां० १३ । २।८॥ ब्रह्म शक्कर्यः । तां० १६ । ५ । १८॥ ___ सप्तपदा वै तेषां ( छन्दसां ) परार्ध्या शकरी । श० ३ । ९।२।१७॥ ,, सप्तपदा शक्करी । तै०२।१ । ५। ११ ॥ तां० १६ । ७।६॥ ,, स (प्रजापतिः) शक्करीरसृजत तदपाघोषो ऽन्वसृज्यत ('शाकरम्' शब्दमपि पश्यत )। तां० ७।८।१२॥ कु (साम ) तद् ( शङ्क साम ) उ सीदन्तीयमित्याहुः । तां० ११ । १०।१२॥ , शङ्कु भवत्यह्नो धृत्यै यद्वा अधृत शङ्खना तहाधार । तां० ११ । १०।११॥ शणाः यत्र वा प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञातस्य यनेदिष्ठ मुल्बमासीत्ते शणास्तस्मात्ते पूतयो भवन्ति । श०३ । । १।११॥ " शणा जरायु । श०६।६।२।१५ ॥ शतक्रतुः इन्द्र आसीत्सीरपतिः शतक्रतुः । तै० २।४।१७॥ शतपदी वाग्वाव शतपदी । १०१।४॥ , ऋक् शतपदी । १०१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy