SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ( ५३७ ) शक्वर्यः ] मोहयः मज्जभ्य एवास्य भक्षः सोमपीथो ऽस्रवत्ते बहियो ऽभवन् । श० १२ । ७।१।९॥ , स ( मेधो देवैः ) अनुगतो बीहिरभवत् । ऐ० २ । ८ ॥ ( देवाः ) तं ( मेधम् ) खनन्त इवान्वीषुस्तमन्वविन्दस्ता विमौ ग्रीहियो । श०१।२।३।७॥ , सर्वेषां वा एष पशूनां मेधो यद् वीहियवौ । श०३।८। " क्षत्रं वा एतदोषधीनां यद व्रीहयः । ऐ० ८ । १६ ॥ शंयुः शंयुह वै बार्हस्पत्यः सर्वान् यज्ञाऊ छमयांवकार तस्माच्छं. योर्वाकमाह । कौ० ३।८॥ ., शंयह वै वाहस्पत्यो ऽञ्जसा यशस्य सस्थ विदांचकार स देवलोकमपीयाय । तत्तदन्तर्हितमिव मनुष्येभ्य आस । श. १। ६ । १ । २४॥ शंयोर्वाकः शंयुह वै बार्हस्पत्यः सर्वान् यज्ञाञ्छमयांचकार तस्माच्छं राकमाह । कौ०३। ८ ॥ प्रतिष्ठा वै शंयोर्वाकः । कौ०३। ८॥ , प्रतिष्ठा शम्योर्वाकः । श०११ । २ । ७ । २६॥ शंसः वाक् शंसः । ऐ०२॥४॥ ६ । २७, ३२ ॥ गो० उ०६। ८ ॥ शंसति यद्वै वदति शसतीति वै तदाहुः । श०१। ८।२।१२॥ शकुन्तला शकुन्तला नाडपित्यप्सरा भरतं दधे परः सहस्रानिन्द्रा याश्वान्मध्यान्य आहरद्विजित्य पृथिवी सर्वामिति । श० १३।५।४। १३॥ शकुन्तिका (यजु• २३ । २२) विट्टै शकुन्तिका । श०१३।२।६।६॥ तै०३१९:७।३॥ शकर्यः (कचः ) यदिमाल्लोकान्प्रजापतिः सृष्टेदं सर्वमशक्नोद्यदिदं किंच तच्छक्कों ऽभवंस्तच्छक्करीणां शकरीत्वम् । ऐ० ५।७॥ इन्द्रः प्रजापतिमुपाधावद् वृत्र हनानीति तस्मा एतच्छ. न्दोभ्य इन्द्रियं वीर्य्य निर्माय प्रायछदेतेन शक्नुहीति तच्छ. करीणा शकरीत्वम् । तां० १३ । ४।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy