SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ [ मात्याः ( ५३६ ) व्याहृतयः ता एता व्याहृतयः । प्रेत्येति वागिति भूर्भुवः स्वरित्युदिति (प्र, आ, वाक्, भूर्भुवस्स्वः, उत्) । जै० उ० २ ।९।३॥ सर्वाप्तिर्वा एषा यदेता व्याहृतयः । ऐ० ८ । ७ ॥ "" व्युष्टिः व्युष्टिर्वै दिवा, व्येवास्मै वासयति । तां० ८ । १ । १३ ॥ व्युष्टिवर्धा एष द्विरात्रो व्यवास्तै ( यजमानाय ) वासयति । तां० १८ । ११ । ११ ॥ अहर्व्युष्टिः । तै० ३ । ८ । १६ । ४ ॥ रात्रिर्वै व्युष्टिः । श० १३ । २ । १ । ६ ॥ 29 "" ,, व्योमसद् एष (सूर्य्यः ) वै व्योमसद् व्योम वा एतत् सद्मनां यस्मिनेय आसन्नस्तपति । ऐ०४ । २० ॥ व्योमा (यजु० १४ | २३) व्योमा हि संवत्सरः । श० ८ । ४ । १ । ११ ॥ प्रजापतिर्वै व्योमा । श० ८ । ४ । १ । ११ ॥ 11 व्रजो गोस्थानः छन्दार्थं सि वै व्रजो गोस्थानः । तै०३ । २ । ९ । ३ ॥ व्रतपतिः अग्निर्वै देवानां व्रतपतिः । गो० उ० १ । १४ ॥ व्रतभृत् आग्नर्वै देवानां व्रतभृत् । गो० उ० १ । १५ ॥ I व्रतम् ( यजु॰ १३ । ३३ ) अन्नं वै व्रतम् । श० ७ । ५ । १ । २५ ॥ तां० २२ । ४ । ५ ॥ अन्नं व्रतम् । तां० २३ । २७ । २ ॥ अन्नं हि व्रतम् । श० ६ । ६ । ४ । ५ ॥ तदु हाषाढः सावयसो ऽनशनमेव व्रतं मेने । श० १ । १ । १ । ७ ॥ एतत्खलु वै व्रतस्य रूपं यत्सत्यम् । श० १२ । ८ । २ । ४ ॥ संवत्सरो वै व्रतं तस्य वसन्त ऋतुर्मुखं ग्रीष्मश्च वर्षाश्च पक्षी शरन्मध्यं हेमन्तः पुच्छम् । तां० २१ । १५ । २ ॥ " वीर्य वै व्रतम् । श० १३ । ४ । १ । १५ ॥ 39 כז " 91 " ,, " अमानुष इव वाऽ एतद्भवति यद् व्रतमुपैति । श० १ १ ९ | ३ | २३॥ न ह वा अव्रतस्य देवा हविरश्नन्ति । ऐ० ७ । ११ ॥ कौ० ३ । १ ॥ त्रातः विषम इव वै व्रातः (= वात्यसमुदायः इति सायणः ) । तां १७ । १ । ५ ११ ॥ प्रास्याः 'बोडशस्तोमः' शब्द पश्यत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy