SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ वेदाः] वेतसः तस्मावतमो वनस्पतीनामनुपजीवनीयतमो यातयामा हि सः। श०९।१।२।२४॥ बेदः ( -दर्भमुष्टिः) प्राजापत्यो वेदः । तै० ३ । ३।२।१॥ ., प्राजापत्यो वै वेदः । ते. ३।३।७।२॥३।३।८।९॥ , प्रजापते; एतानि श्मशूणि यद्वेदः । तै० ३ । ३ । ९ । ११ । ., योषा वै वेदिषा बंदः । श०१।९।२ । २१, २४ ॥ ,, वृषा वै वेदो योषा पत्नी। कौ० ३।९॥ वेदाः स इमानि त्रीणि ज्योतीष्यमितताप । तेभ्यस्ततेभ्यस्त्रयो वेदा अजायन्ताग्नेक्रग्वेदो वायोर्यजुर्वेदः सूर्यात्सामवेदः । श० ११ । ५। ८॥३॥ ,, चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति । गो पू० २॥ १६ ॥ ., चत्वारो ऽस्यै ( स्वाहायै ) वंदाः शरीर षडङ्गान्यनानि । प०४।७॥ .. ते सर्वे प्रयो वेदाः । दश न महस्राण्यष्टौ च शतान्यशीतीनां (१०८००४८० = ८६४००० अक्षराणि) अभवन् । श० १०। ४।२।२५॥ ,, एवमिम सर्वे वदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्व्याख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाको पाक्याः । गो० पू० । १०॥ ,, वेदो ब्रह्म । जै० उ०४।२५।३॥ ,, वेदा एव सविता । गो० पू० १ । ३३ ॥ ., तदाहुः किं तत्सहस्रम् (ऋ०६।६।९।८) इतीमे लोका इमे वेदा अयी वागिति श्रूयात् । ऐ०६।१५ ॥ , (इन्द्रो भरद्वाजमुवाच-) अनन्ता बै वेदाः। तै०३।१०। ,, मथो सर्वेषां वा एष वेदानां रसो यत् साम । श० १२ । ८। ३।२३॥ गो० उ०५।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy