SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ [ वेदिः . ( ०२८ ) वेदाः सो ऽपहतपाप्मानन्तां श्रियमश्नुते य एवं वेद यश्चैवं विद्वानेव - मेतां वेदानां मातरं सावित्रीं सम्पदमुपनिषदमुपास्ते । गो० पू० १ । ३९ । एतानि ह वै वेदानामन्तःश्लेषणानि यदेता ( भूर्भुवः स्वरिति ) व्याहृतयः | २०५ । ३३ ॥ 33 नावेदविन्मनुते तं बृहन्तम् । तै० ३ । १२ । ९ । ७ ॥ ( " त्रयी विद्या" शब्दमपि पश्यत ) " वेदिः तं ( यज्ञं ) वेद्यामन्वविन्दन् यद्यामन्वविन्दस्तद्वेदेवैदित्वम् । ऐ० ३ ।९ ॥ "" "" "" 94 ." 99 31 "" 3. 99 " " ܙܕ 99 " यन्न्वेवात्र विष्णुमन्वविन्दंस्तस्माद्वेदिर्नाम | श० १ । २।५।१० ॥ तद्यदेनेन ( यज्ञेन विष्णुना । इमां सर्वा ( पृथिवीं ) सम. विन्दन्त तस्माद्वेदिनी । श० १ । २ । ५ । ७ ॥ वेदिदेवेभ्यो ऽनिलायत । तां वेदेनान्वविन्दन् । तै० ३ | ३ | ९ । १० ॥ पृथिवो वेदिः । ऐ० ५ | २८ ॥ तै० ३ | ३ | ६ । २,८ ॥ 1 इयं ( पृथिवी ) वै वेदिः । श० ७ । ३ । १ । १५ ।। ७ । ५ । २ । ३१ ॥ । १२ ॥ एतावती वै पृथिवी । यावती वेदिः । तै० ३ । २ । ९ यावत वै वेदस्तावती पृथिवी । श० ३ । ७ । २ । १ ॥ तस्मादाहुर्यावती वेदस्तावती पृथिवीति । श० १ । २ । ५। ७ ॥ यावत वै वेदितवतीयम्पृथिवी । जै० उ० १ । ५ । ५ ॥ तस्याः ( पृथिव्याः ) एतत्परिमितं रूपं यदन्तर्वेद्यथैष भूमा परिमितो यो बहिर्वेदि । ऐ० ८ |५ ॥ वेदि परो ऽन्तः पृथिव्याः । तै ३ | ३ | ५ | ५ ॥ उर्वरा वेदिर्भवत्येतत् ( स्थानं ) वा अस्याः ( पृथिव्याः ) वीर्यवत्तमम् । तां० १६ । १३ । ६ ॥ वेदिवै देवलोकः । श० ८ । ६ । ३ । ६ ॥ वेदिर्वै सलिलम् । श० ३ । ६ । २ । ५ वेदिरेव विश्वाची ( अप्सराः । यजु० १५ | १८ ) । श० ८ । ६ । १ । १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy