SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ वेतसः ( ५२६ ) वृष्टिः तौ (अनड्वाही ) यदि कृष्णौ स्यातामन्यतरो वा कृष्णस्तत्र विद्यार्षिष्यत्यैषमः पर्जन्योवृष्टिमान्भविष्यतीत्येतदु विज्ञानम्। श० ३।३।४। ११ ॥ ,, अन्नं वृष्टिः । गो० पू० ४।४।५॥ ., वृष्टिवै विश्वधायाः। तै०३ । २।३।२॥ , अयं वै वर्षस्येष्टे यो ऽयं (वायुः) पक्ते । श० १ । ८ । ३ । १२ ॥ ., तस्माद्यां दिशं वायुरेति तां दिशं वृष्टिरन्वेति। श० ८।२।३।५॥ ,, मित्रावरुणो त्वा वृष्ट्यावताम् ( यजु०२ । १६)।०१।८। ३ । १२ ॥ इतःप्रदाना वै वृष्टिरितो ह्यग्निवृष्टिं वनुते स एतैः (घृत-) स्तोंकैरेतानस्ताकान् वनुते तऽ एते स्तोका वर्षन्ति । श० ३। ८।२।२२ ॥ , अर्वाचीनाग्रा ('अवाचीनामा' इति भास्करसम्मतः पाठः) हि वृष्टिः । तै०३१३११/३॥ “वर्षाः" इत्येतमपि शब्दं पश्यत । ., वृष्टिः सम्माजनानि । तै० ३१ ३।१।२ ॥ ,, यदा वै द्यावापृथिवी सञ्जानाथेऽअथ वर्षति ।श०९।८:३॥ १२॥ ... वृष्टि वृष्ट्वा चन्द्रमसमनुप्रविशति । ऐ० ८ ॥ २८॥ वृष्टिवनिः ( यजु० ३८।६) सूर्यस्य ह वाऽ एको रश्मिष्टिवनिर्नाम येनमाः सर्वाः प्रजा बिभर्ति । श० १४ । २।१।२१॥ वृष्ण्यम् ( यजु. १२। ११२) रेतो वै वृष्ण्यम् । श० ७।३।१।४६ ॥ वेटकारः वषट्कारो हैष परोऽक्षं य द्वेदकारः । श० ६ । ३ । ३ । १४ ॥ वेणुः सैषा योनिरग्नेय द्वेणुः । श०६ । ३ । १३१॥ ,, अग्निदेवेभ्य उदकामल वेणुं प्राविशत्तस्मात्स सुषिरः । श. वेतसः ताः ( आपः ) प्रजापतिमब्रुवन् । यदै नः कमभूदवाक्तदगादिति सो ऽब्रवीदेष व एतस्य वनस्पतिर्वेत्त्विति वेतु संवेतु सो ऽह वैतं वेतस इत्याचक्षते परोऽक्षम् । श०९।१।२ । २२॥ अप्सुयोनिर्व वेतसः। श०१२ । ८।३।१५॥ , अप्सुजा वेतसः। श०१३ । २।२।१९ ॥ ,, अप्सुजो वेतसः । तै० ३ । ८ । ४ । ३ ॥३।८। १९ । २॥३।८। २०॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy