SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ( ५१७ ) विश्वे देवाः] विश्वे देवाः वैश्वदेवो वाऽ अश्वः । श० १३ । २ । ५। ४ ॥ तै० ३।९। २४॥३।९ ११ ॥१॥ वैश्वदेवी वै गौः । गो० उ०३ । १९ ॥ वैश्वदेवं वा अन्नम् । तै०१।६। १ । १० ॥ विश्वेषां वा एतद्देवाना, रूपम् । यत्करम्याः। तै० ३।८। १४।४॥ सर्वमिदं विश्वे देवाः । श०३१९।१।१४॥४।४।१।९,१८॥ सर्व वै विश्वे देवाः । श. १ ! ७। ४ । २२ ॥३।९।१। १३॥४।२।२।३॥५।५।२।१०॥ विश्व देवा एव सर्वम् । गो० पू०५।१५॥ अनन्ता विश्वे देवाः । श०१४।। १ । ११॥ विश्व वै देवा देवानां यशस्वितमाः । श०१३ : १।२।८॥ ते ३।८।७।२॥ बृहस्पतिर्विश्वैर्देवैः (उदक्रामत्) । ऐ.१ । २४ ॥ वैश्वदेवानि हाङ्गानि । ऐ०३।२॥ ते ( विश्वे देवाः ) अब्रुवन्यैश्वदेवं सानो वृणीमहे प्रजनन· मिति । ० उ. २ ५२ । २ ॥ वैश्वदेवौ वाऽ अम्भृणावतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्यो ऽतः पितृभ्यः । श०४।५।६।३॥ अथ यद्दशरात्रमुपयन्ति। विश्वानव देवान्देवतां यजन्ते । श० १२ । १ । ३ । १७ ॥ वैश्वदेवो द्वादशकपालः (पुरोडाशः)। तां०२१ । १०।२३ ॥ विश्व देवा द्वादशकपालेन तृतीयसवने (आदित्यमाभिष. ज्यन्) । तै० १५ ॥ ११ ॥ ३॥ वैश्वदेवं वै तृतीयसवनम् । ऐ०.६ । १५ ॥ श०१।७।३। १६ ॥४।४।१ । ११ ॥ जै० उ० ११.३।४॥ अथ यां वीवयन्निव प्रथयन्निव गायति सा वैश्वदेवी (आगा) । तया एतीयसवनस्योद्नेयम् । जै० उ०१॥ ३७॥४॥ अथैनं (इन्द्र) उदीच्यां दिशि विशेदेवाः ......अभ्याषिचन् धराज्याय । ऐ० ८ । १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy