SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ [विष्णुः ( ५१८ ) विश्वे देवाः विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा। तै०२।७।१५। ५॥ विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भन्यः स्वाहा । श०५। २।४।५॥ विषम् यवमात्रं वै वियस्य न हिनस्ति । गो० उ० १ ॥ ३ ॥ विषुवान् देवलोको वा एष यद्विषुवान् । ता० ४।६।२॥ विषुवान्यै पश्चममहः । तां० १३ । ४ । १६ ॥ १३ । ५॥१०॥ ... आत्मा वा एष संवत्सरस्य यहि षुवान् । तां०४।७।१॥ आत्मा व संवत्सरस्य विषुवानङ्गानि मासाः । श० १२ । २।३।६॥ आत्मा वै सवत्सरस्य विषुवानङ्गानि पक्षौ (दक्षिणः पक्ष उत्तरः पक्षश्च ) । गो० पू०४।१८ ॥ एतच्छिरो यज्ञस्य यद्विषुवान् । कौ० २६ । १ ॥ , अथ यद्विषुवन्तमुपयन्ति । आदित्यमेव देवतां यजन्ते । श० १२ । १ । ३ । १४॥ विष्टम्भः (यजु० १४ । ९) प्रजापति विष्टम्भः । श० ८।२।३ । १२॥ विष्टारपङ्क्तिश्छन्दः ( यजु० १५। ४ ) दिशो वै विष्टारपङ्क्तिश्छन्दः । श०८1५।२१४॥ विष्णुः तद्यदेवेदं क्रीतो विशतीव तदु हास्य (सोमस्य) वैष्णवं रूपम्। कौ०८॥२॥ ,, यो वै विष्णुः स यज्ञः। श० ५।२।३।६ ॥ ,, विष्णुर्यज्ञः । गो० उ०१ । १२॥ तै०३।३।७।६॥ , विष्णुवै यज्ञः। ऐ०१।१५ ॥ ,, 'पवित्रे स्थो वैष्णव्यौ' ( यजु० १ । १३) इति यही वै विष्णुर्य शिये स्थ इत्येवैतदाह । श०१।१।३।१॥ , (यजु० २२ । २०) यज्ञो वै विष्णुः । श०१३ । १। ८1॥ । यो वै विष्णुः । कौ० ४ । २॥ १८ । ८, १४॥ तां० २ । ६।१०॥ श० १।१२।१३॥ ३।२।१॥ ३९॥ गो० उ०४॥६॥ तै०१।२।। ., यशो वै विष्णु शिपिविष्टः । ता है । ७।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy