SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ [ विश्वे देवाः ( ५१६ ) विश्वे देवाः प्राणा वै विश्वे देवाः ( यजु० ३८ | १५ ) | श० १४ । २ । २ । ३७ ॥ ऋतवो वै विश्वे देवाः (यजु० १२ । ६२ ) । श० ७ । १ । " "" , " 91 33 11 " "3 33 13 11 ܕܕ ܙ 99 " १ | ४३ ॥ इन्द्राग्नी वै विश्वे देवाः । श० २ । ४. ४ । १३ ॥ इद्वाग्नी हि विश्वे देवाः । श० ३ । ९ । २ । १४ ॥ अथ यदेनं ( अग्निम् ) एकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपम् । ऐ० ३ | ४ ॥ श्रोत्रं विश्वे देवाः । श० ३ । २ । २ । १३ ॥ ता ( दिशः) उ एवं विश्वे देवाः । जै० उ०२।२ । ४ ॥ २ । ११ । ५ ।। स (प्रजापतिः) विश्वान्देवानसृजत तान्दिक्षूपादधात् ! श० ६ : १ । २ । ९ ॥ 'विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गि रस्वत् ( ध्रुवासि दिशोसि' यजु० ११ । ५८) इति दिशो हैतजुरेतद्वै विश्वे देवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषादिशो ऽदधुः । श० ६ | ५ | २ | ६ | विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् (यजु० ११ । ६० ) | श० ६ । ५ । ३ । १० ॥ विश्वे देवा उपद्रवः । जै० उ० १ । ५८ । ९ ॥ वैश्वदेवो वै पूतभृत् । श० ४ । ४ । १ । १२ ॥ तस्य ( प्रजापतेः) विश्व देवाः पुत्राः । श० ६।३।१ । १७ ॥ वैश्वदेवो हि वैश्यः । तै०२ । ७ । २ । २ ॥ विडु विश्व देवाः । श० १० । ४ । १।९ 11 विशां विश्वे देवाः । श०१४ | ३ | ६ ॥ ३ । ९ । १ । १६ ॥ विशो वै विश्वे देवः १ ० ५ । ५ । १ । १० ॥ वेश्वदेव्यो वै प्रजाः । तै० १ । ६ । २ । ५ ॥ १ । ७ । १० १२|| तान् ( पशून् ) विश्वे देवाः सप्तदशेन स्तोमेन नाप्नुवन् । तै० २ । ७ । १४ । २ ॥ - पशवो वै वैश्वदेवम् ( शस्त्रम् ) । कौ० १६ । ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy