SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ विश्वकर्मा] विशः स्वरिति (प्रजापतिः) विशम् (अजनयत)। श० २ । १।४।१२॥ ,, स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति । श०१४ाबा२।२४॥ , पूषा विशां विट्पतिः। तै०२।। ७१४॥ , तस्याः (विशः ) राजा गर्भः । तां०२।७।५ ॥ , आहुतादो वै विशः । श०२।५। २ । २४॥ , भूमो वै विट् । श० ३।६।१ । १७ ॥ •, अनिरुक्तेव हि विद् । श०९।३।१।१५ ॥ विशाखे ( =नक्षत्रविशेषः ) इन्द्राग्नियोर्विशाखे । ते० १।५।१ । ३॥ , नक्षत्राणामधिपत्नी विशाख । धेष्टाविन्द्राग्नी भुवनस्य गोपौ। तै० ३।१।१ । ११ ॥ , (प्रजापते क्षत्रियस्य ) ऊरू विशाखे । तै०१।५।२।२॥ विशालं छन्दः (यजु० १५ । ५) अयं चै ( पृथिवी- )लोको विशालं छन्दः । श० ८।५।२।६ ॥ , ( यजु०१४ । ९) द्विपदा वै विशालं छन्दः । श० ८ । २।४।२॥ विशोविशीयम् (साम) अग्निरकामयत विशो विशो ऽतिथिः स्यां विशो विश आतिथ्यमश्नुवीयेति स तपो ऽतप्यत स एत. द्विशोविशीयमपश्यत्तेन विशो विशो ऽतिथिरभवत् विशो विश आतिथ्यमाश्नुत विशो विशा जतिथिभवति विशो विश शातिथ्यमश्नुते विशोविशीयेन तुष्टुवानः । तां० १४ । ११ । ३७ ॥ विश्वकर्मा अथो विश्वकर्मणे । विश्वं वै तेषां कर्म कृतं सर्व जितं भवति ये संवत्सरमासते । श०४।६।४।५॥ , (यजु० १३१५८) वाग्वै विश्वकर्मऽर्षिाचा हीद सर्व कृतम् । श०८।१।२।९ ॥ ( यजु० १३ । १६ ॥ १४ । ५, ९) प्रजापति विश्वकर्मा। श० ७।४।२।५॥ ८।२।१।१०॥ ८।२।३ । १३ ॥ संवत्सरो विश्वकर्मा । प्रे०४।२२॥ , असौ नै विश्वकर्मा यो ऽसौ (सूर्य) तपति । कौ ५१५॥ गो० उ०१।२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy