SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ [ विशः ( ५१० ) विश: विट् सूक्तम् । ऐ० २ । ३३ || ३ | १२ ॥ विशो ग्रावाणः । श० ३ । ९ । ३ । ३ ॥ विडे ग्रावानः । तां० ६ ॥ ६१ ॥ 99 " 99 "" "" " "" 55 "" 21 "" , 35 विशो चै सूच्यः । श० १३ । २ । १० । २ ॥ विशो होत्राशंसिनः । ऐ० ६ । २१ ॥ विट् सप्तदशः । तां० १८ । १० । ९ ॥ विड् वै सप्तदशः | तां० २ । ७ । ५ ॥ २ । १० । ४ ॥ विशः सप्तदशः । ऐ० ८ । ४ ॥ वर्षाभिर्ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं वैरूपेण विशौजसा । तै० २ । ६ । १६ । १–२॥ राष्ट्राणि वै विशः । ऐ० 35 " विद् सुरा । श० १२ । ७ । ३ । ८ ॥ आद्या हीमाः प्रजा विशः । श० ४ । २ । १ । १७ ॥ अन्नं वै विशः । श० ४ | ३ | ३ | १२ || ५ | १ | ३ | ३ || ६ | ७।३।७ ॥ ܕܝ 39 "" 29. " " " "" 19 ܕܕ तै० विड् वै गभः । श० १३ । २ । ९ । ६ ॥ विद्वै शकुन्तिका (यजु० २३ । २२) । श० 35 तै० ३ । ९ । ७ । ३॥ विद्वै हरिणी । तै० ३ । ९ । ७ । २ ॥ विशो विश्वे देवाः । श० २ | ४ | ३ | ६ ॥ ३ । २ । १ । १६ ॥ विशो वै विश्वे देवाः । श० ५ । ५ । १ । १० ॥ विशो वै पस्त्याः । श० ५ । ३ । ५ । ३ । ९ । ७ । ३५ ॥ १३ । २ । ९ । ६ ॥ ८ । २६ ॥ १९ ॥ ५ । ४ । ४ । ५ ॥ Jain Education International गो० उ० ६ । ३ ॥ अन्नं विशः । श० २ । १ । ३ । ८ ॥ अन्नं वै क्षत्रियस्य विट् । श० ३ । ३ । २ । ८ ॥ तस्माद्राष्ट्री विशं घातुकः । श० १३ । २ । ९ । ६ ॥ तस्माद्राष्ट्री विशमन्ति । श० १३ । २ । ९ । ८॥ दैव्यो वा एता विशो यत्पशवः । श० ३ । ७ । ३ । ६ ॥ अपरजना ह वै विशो ऽदेवीः । गो० उ० ६ । १६ ॥ क्षत्रं वै प्रस्तरो विश इतरं बर्हिः । श० १ । ३ । ४ । १० ॥ तस्माद् ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते । श० ११ । २ । ७ । १६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy