SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ [ विश्वजित् ( ५१२ ) विश्वकर्मा विश्वकर्मा त्वादित्यैरुत्तरतः पातु । श० ३ । ५ । २ १७ ॥ असौ (द्यौः) विश्वकर्मा । तै०३ । २ । ३ । ७ ॥ तस्य ( इन्द्रस्य ) असौ ( - )लोको नाभिजित आसीत्तं (इन्द्रः) विश्वकर्मा भूत्वाभ्यजयत् 1 तै० १० १ । २ । ३ । ३॥ इन्द्रो वै वृत्रं हत्वा विश्वकर्मा भवप्रजापतिः प्रजाः सृष्ट्रा विश्वकर्मा ऽभवत् । ऐ० ४ । २२ ॥ विश्वकर्मायमग्निः । श०९ । २ । २ । २ || ६ | ५ | १ | ४२ ॥ ( यजु० १३ | ५५ || १५ | १६ ) अयं वै वायुर्विश्वकर्मा यो ऽयं पवत एष ही सर्व करोति । श० ८ । १ । १ ७ ॥ ८ ! ६ । १ । १७ ॥ वैश्वकर्मण एककपालः पुरोडाशो भवति विश्वं वा एतत्कर्म कृत सर्वजितं देव (नाप्रासीत्सक मेवै रोजानानां विजिग्यानानाम् । श०२ । ५ । ४ । १० ।। ( प्रजापतिः) वैश्वकर्मणं पुरुषं ( आलिप्त ) । श० ६ । २ । १ । ५ ॥ विश्वजित (यज्ञ) (देवाः) विश्वजिता विश्वमजयन् । ० २२८|५॥ विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत्सर्वमुदजयन्तस्माद्विश्वजित् । कौ० २५ | १३ ॥ एष ह प्रजानां प्रजापतिर्यद्विश्वजित् । गो० पू० ५ । १० ॥ प्रजापतिर्विश्वाजेत् । कौ० २९ । ११, १२, १५ ॥ ततो वा इदमिन्द्रो विश्वमजयद्यद्विश्वमजयत्तस्माद्विश्वजित् । तां० १६ । ४ । ५ । ,, 23 !, 31 39 " ". "" 11 " 33 31 5) " ET 39 " इन्द्रो विश्वजिदिन्द्रो हीदं सर्वं विश्वमजयत् । कौ० २४ ॥ १ ॥ अथ यद्विश्वजितमुपयन्ति । इन्द्रमेव देवतां यजन्ते । श १२ । १ । ३ । १५ ॥ सर्वे विश्वजित् । कौ० २५ । १४ ॥ सर्व वै विश्वजित् । श० १० । २ । ५ । १६ ॥ स वा एष विश्वजिद्यः सहस्रसंवत्सरस्य प्रतिमा ग्रा० पू० ५ । १० ॥ एकाहो वै विश्वजित् । कौ० २५ । ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy